यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शापः, पुं, (शपनमिमि । शप + घञ् ।) आक्रोशः । (यथा, रघुः । ५ । ५६ । “संमोचितः सत्त्ववता त्वयाहं शापाच्चिरप्रार्थितदर्शनेन ॥”) दिव्यम् । इति मेदिनी ॥ आद्यस्य पर्य्यायः । अकरणिः २ । इत्यमरः ॥ अजीवनिः ३ अजननिः ४ अवग्रहः ५ निग्रहः ६ । इति भरतः ॥ अभिसम्पातः ७ । इति ग्रन्थान्तरम् ॥ शेषस्य पर्य्यायः । शपनम् २ शपथः ३ । इत्य- मरः ॥ मिथ्यानिरसनम् ४ । इति शब्दरत्ना- वली ॥ (उपद्रवः । यथा, रामायणे । १ । २६ । ३५ । “उवास रजनीं तत्र ताडकाया वने सुखम् । मुक्तशापं वनं तच्च तस्मिन्नेव तदाहनि । रमणीयं विबभ्राज यथा चैत्ररथं वनम् ॥” “मुक्तशापं अपगतोपद्रवम् ।” इति तट्टीका ॥ जलम् । यथा, ऋग्वेदे । १० । २८ । ४ । “प्रतीपं शापं नद्यो वहन्ति ।” “नद्यो गङ्गाद्याः सरितः प्रतीपं प्रतिकूलं शापं उदकं वहन्ति ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाप पुं।

शापवचनम्

समानार्थक:शाप,आक्रोश,दुरेषणा,आक्रोशन,अभीषङ्ग,अभिषङ्ग,परिग्रह

1।6।17।2।4

सुप्रलापः सुवचनमपलापस्तु निह्नवः। चोद्यमाक्षेपाभियोगौ शापाक्रोशौ दुरेषणा॥ अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्या विकत्थनम्. सन्देशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाप¦ पु॰ शप--घञ्। (अनिष्टं भूयादित्येवम्)

१ आक्रोशरूपे

२ शपथे च मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाप¦ m. (-पः)
1. Oath, affirmation by oath or ordeal.
2. Curse, impreca- tion.
3. Abuse. E. शप् to swear, aff. घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शापः [śāpḥ], [शप्-घञ्]

A curse, an imprecation, anathema; शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः Me.1,92; R. 1.78;5.56,59;11.14.

An oath, asseveration.

Abuse, calumny.

An interdiction, a ban.

Trouble, disturbance (उपद्रव); मुक्तशापं वनं तच्च तस्मिन्नेव तदाहनि Rām.1.26.35. -Comp. -अन्तः, -अवसानम्, -निवृत्तिः f. the end of a curse; शापान्तो मे भुजगशयना- दुत्थिते शार्ङ्गपाणौ Me.112; R.8.82. -अम्बु, -उदकम् water used in formularies of cursing. -अस्त्रः 'having a curse for a weapon', a sage, saint; त्राणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययम् R.15.3. -उत्सर्गः the utterance of a curse. -उद्धारः, -मुक्तिः f., -मोक्षः release or deliverance from a curse. -ग्रस्त a. labouring under a curse.-प्रदानम् uttering of a curse. -मुक्त a. released from a curse. -यन्त्रित a. restrained by a curse.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाप m. ( ifc. f( आ). ; fr. शप्)a curse , malediction , abuse , oath , imprecation , ban , interdiction( acc. with वच्, दा, प्र-यम्, न्य्-अस्, वि-सृज्, आ-दिश्, " to pronounce or utter a curse on any one " , with dat. gen. loc. , or acc. with प्रति) MBh. Ka1v. etc.

शाप m. (of doubtful derivation) floating wood or other substances RV. AV.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of the first सावर्ण Manu. Br. IV. 1. ६४.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śāpa in the Rigveda[१] and later[२] denotes the ‘drift’ brought down by streams, possibly conceived as the ‘curse’ of the waters.[३]

  1. vii. 18, 5;
    x. 28, 4.
  2. Av. iii. 24, 3;
    Śāṅkhāyana Āraṇyaka, xii. 11.
  3. Cf. Geldner, Rigveda, Glossar, 178;
    Vedische Studien, 3, 184, 185.
"https://sa.wiktionary.org/w/index.php?title=शाप&oldid=504861" इत्यस्माद् प्रतिप्राप्तम्