यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालङ्कायनः, पुं, (शलङ्कस्यापत्यम् । “नडादिभ्यः फक् ।” ४ । १ । ९९ । इति फक् ।) मुनिविशेषः । नन्दी । इति मेदिनी ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालङ्कायन¦ पृ॰ ऋषिभेदे शालग्रामशब्दे दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालङ्कायन¦ m. (-नः)
1. The name of a saint.
2. S4IVA'S attendant NANDI
4.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालङ्कायन m. (also written साल्) patr. fr. शलङ्कg. नदा-दि

शालङ्कायन m. N. of a ऋषि(son of विश्वामित्र; pl. = -S3 शालङ्कायन's , descendants) A1s3vS3r. MBh. Pan5cat.

शालङ्कायन m. of one of शिव's attendants L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śālaṅkāyana, ‘descendant of Śalaṅku,’ is the patronymic of a teacher in the Vaṃśa Brāhmaṇa.[१]

  1. Indische Studien, 4, 383;
    Āśvalāyana Śrauta Sūtra, xii. 10, 10;
    Āpastamba Śrauta Sūtra, xxiv. 9, 1. Cf. Weber, Indian Literature, 75;
    Indische Studien, 1, 49.
"https://sa.wiktionary.org/w/index.php?title=शालङ्कायन&oldid=504883" इत्यस्माद् प्रतिप्राप्तम्