यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिख¦ गतौ भ्वा॰ पर॰ सक॰ सेट् इदित्। शिङ्खति अशिङ्खीत्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिख m. N. of a serpent-demon (mentioned together with अनु-शिखSee. ) Pan5cavBr.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the four Vedic Brahman disciples of श्वेत. वा. २३. ११७.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śikha and Anuśikha are the names of two priests who served as Neṣṭṛ and Potṛ at the snake festival in the Pañca- viṃśa Brāhmaṇa.[१]

  1. xxv. 15, 3. Cf. Weber, Indische Studien, 1, 35.
"https://sa.wiktionary.org/w/index.php?title=शिख&oldid=474799" इत्यस्माद् प्रतिप्राप्तम्