यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर्षण्यः, पुं, (शिरसि भवः । शिरस + “शरीरा- वयवाच्च ।” ४ । ३ । ५५ । इति यत् । “वा केशेषु ।” ६ । १ । ६१ । इत्यस्य वार्त्तिकोक्त्या शीर्षन्नादेशः ।) विशदकचः । तत्पर्य्यायः । शिरस्यः २ । इत्यमरः ॥ द्वे स्वतः स्नानादिना वा निर्म्मले अन्योन्यासंपृक्ते केशे । शीर्षे भवं शीर्षण्यं ढघे कादिति यः । पाददन्तेत्यादिना शीर्षस्य शीर्षणादेशः । इति भरतः ॥ (शिरसि- निबद्धे, त्रि । यथा, ऋग्वेदे । १ । १६२ । ८ । “शीर्षण्या रसना रज्जुरस्य ।” “शीर्षण्या शिरसि बद्धा रसना मेखला इव ।” इति तद्भाव्ये सायणः ॥ * ॥ श्रेष्ठे च त्रि । यथा, भागवते । ५ । ४ । १५ । “यद्यच्छीर्षण्याचरितं तत्तदनुवर्त्तते लोकः ॥” शीर्षण्यः श्रेष्ठस्तेनाचरितम ।” इति तट्टीका ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर्षण्य पुं।

निर्मलकेशः

समानार्थक:शीर्षण्य,शिरस्य

2।6।98।1।3

वेणी प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे। पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे॥

पदार्थ-विभागः : अवयवः

शीर्षण्य नपुं।

शिरस्त्राणः

समानार्थक:शीर्षक,शीर्षण्य,शिरस्त्र

2।8।64।1।1

शीर्षण्यं च शिरस्त्रेऽथ तनुत्रं वर्म दंशनम्. उरश्छदः कङ्कटको जागरः कवचोऽस्त्रियाम्.।

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर्षण्य¦ पु॰ शीर्षे बध्यते शीर्ष + यत् शीर्षन्नादेशः।

१ शिर-स्त्राणे अमरः। शीर्षे भवः यत्।

२ विशदकेशे पु॰ अमरः

३ पिशदकेशयुते त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर्षण्य¦ n. (-ण्यं) A helmet. m. (-ण्यः) Clean and unentangled hair. E. शीर्षन् substituted for शिरस्, and यत् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर्षण्यः [śīrṣaṇyḥ], [शीर्षन्-यत्] a.

Clean or unentangled hair.

White.

Produced in the head.

Beneficial to the head.

Chief; यद्यच्छीर्षण्याचरितं तत्तदनुवर्तते लोकः Bhāg.5.4.15.

ण्यम् A helmet; वरशीर्षण्यशीर्षाणः Śiva B.14.49.

A head-dress (hat, cap &c.).

Ved. A head-rope.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर्षण्य mf( आ)n. being in or on the head RV. etc.

शीर्षण्य mf( आ)n. being at the head( fig. ) , first Ka1t2h. BhP.

शीर्षण्य m. clean and , unentangled hair L.

शीर्षण्य n. the head of a couch A1pS3r.

शीर्षण्य n. a helmet L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śīrṣaṇya in the Brāhmaṇas[१] denotes the ‘head’ of a couch (Asandī).

  1. Aitareya Brāhmaṇa, viii. 5, 3;
    12, 3;
    17, 2;
    Kauṣītaki Upaniṣad, i. 5 Sāṅkhāyana Śrauta Sūtra. xvii. 2, 8.
"https://sa.wiktionary.org/w/index.php?title=शीर्षण्य&oldid=474824" इत्यस्माद् प्रतिप्राप्तम्