यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूद्रा, स्त्री, (शूद्रस्य जातिः । शूद्र + “शूद्रा चामहत्पूर्व्वा जातिः ।” इति टाप् ।) शूद्र- जातिस्त्री । इत्यमरः ॥ (यथा, मनुः । ३ । १३ शूद्रैव भार्य्या शूद्रस्य सा च स्वा च विशः स्मृते ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूद्रा स्त्री।

शूद्रजातीया

समानार्थक:शूद्रा

2।6।13।1।2

शूद्री शूद्रस्य भार्या स्याच्छूद्रा तज्जातिरेव च। आभीरी तु महाशूद्री जातिपुंयोगयोः समा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूद्रा [śūdrā], A woman of the Śūdra tribe. -Comp. -भार्यः one who has a Śūdra woman for his wife. -वेदनम् marrying a Śūdra woman. -वेदिन् a. marrying a Śūdra woman; शूद्रावेदी पतति Ms.3.16. -सुतः the son of a Śūdra woman (the father being of any caste); Ms.9. 151,153.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूद्रा f. a woman of the fourth class or caste AV. etc.

शूद्रा f. N. of a daughter of रौद्राश्वHariv.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(प्रभाकर, s.v.); a daughter of भद्राश्व and घ्२ऋताची; one of the ten wives of Atri. Br. III. 8. ७५; वा. ७०. ६८.
(II)--one of the ten daughters of रौद्राश्व. वा. ९९. १२५.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śūdrā denoted a Śūdra woman in the Atharvaveda[१] and later.[२]

  1. v. 22. 7 (= Dāsī, v. 22, 6).
  2. Taittirīya Saṃhitā, vii. 4, 19, 3;
    Kāṭhaka Saṃhitā, Aśvamedha, iv. 8;
    Maitrāyaṇī Saṃhitā, iii. 13, 1;
    Vājasaneyi Saṃhitā, xxiii. 30, etc.;
    śūdrāputra, ‘son of a Śūdra woman,’ Pañcaviṃśa Brāhmaṇa, xiv. 6, 6.
"https://sa.wiktionary.org/w/index.php?title=शूद्रा&oldid=474837" इत्यस्माद् प्रतिप्राप्तम्