यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौङ्गायनि m. patr. fr. शुङ्गPa1n2. 4-1 , 117 ; 2 , 138 , etc.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śauṅgāyani, ‘descendant of Śauṅga,’ is the name of a teacher in the Vaṃśa Brāhmaṇa.[१]

  1. Indische Studien, 4, 372, 383. The Śuṅgas are known as teachers in the Āśvalāyana Śrauta Sūtra, xii. 13, 5. etc.
"https://sa.wiktionary.org/w/index.php?title=शौङ्गायनि&oldid=474850" इत्यस्माद् प्रतिप्राप्तम्