यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौनकः, पुं, (शुनकस्यापत्यमिति । शुनक + “अनृ- ष्यानन्तर्थे विदादिभ्योऽञ्” । ४ । १ । १०४ । इति अञ् । मुनिविशेषः । यथा, -- “सपिण्डीकरणादूर्द्ध्वं न दद्यात् प्रतिमासिकम् । एकोद्दिष्टविधानेन दद्यादित्याह शौनकः ॥” इति तिथ्यादितत्त्वम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौनक¦ पु॰ शुनकस्यापत्यम् अण्। सुनिमेदे
“नैमिषेऽनिमिष-क्षत्रे ऋषयः शौनकभदयः” इति भागवतम्

१ ।

१ ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौनक¦ m. (-कः) The name of an inspired legislator older than MANU.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौनकः [śaunakḥ], N. of a great sage, the reputed author of the Ṛigveda Prātiśākhya and various other Vedic compositions.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौनक m. ( patr. fr. शुनकg. बिदा-दि)N. of various authors and teachers (also with इन्द्रोतand स्वैदायन; esp. of the celebrated grammarian , author of the ऋग्-वेदप्रातिशाख्य, the बृहद्-देवता, and various other works ; he is described as the teacher of कात्यायनand especially of आश्वलायन; he is said to have united the बाष्कलand शाकलशाखाs , and is sometimes identified with the Vedic ऋषिगृत्स-मद; but according to the विष्णु-पुराण, -S3 शौनकwas a son of गृत्समद, and originated the system of four castes ; he is quoted in A1s3vS3r. APra1t. and VPra1t. ; the various legends about him are very confused) S3Br. Up. MBh. etc.

शौनक m. pl. the descendants and pupils of -S3 शौनकHariv.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of शुनक; a great sage of the ऋग् Veda school. A kulapati; addressed सूत as to the circum- stances of the composition of the भागवत पुराण; फलकम्:F1:  भा. IX. १७. 3; I. 1. 4; 4. 1-१३; M. 1. 5; वा. ९३. २४.फलकम्:/F had his residence in नैमिषालय; taught knowledge of अस्त्र and क्रिया to शतानीक; फलकम्:F2:  भा. XII. 4. ४३; IX. २२. ३८; M. २५. 3; ४३. 1-2; वा. १०४. १९; १०६. ३९.फलकम्:/F a pupil of Pathya; divided the Atharva सम्हिता between his two disciples Babhra and सैन्धवा- yana. फलकम्:F3:  Br. II. ३५. ५९-60; वा. ६१. ५२-3; Vi. III. 6. ११-12.फलकम्:/F A क्षत्रोपेतद्विज; four castes were formed under him; फलकम्:F4:  Br. III. ६७. 4. ६६. ८८; वा. ९२. 4-5.फलकम्:/F a मन्त्रकृत् and a मध्यमाध्वर्यु; फलकम्:F5:  Br. II. ३२. १०६; M. १४५. १००; २४४. 3.फलकम्:/F asked Vai- शम्पायन for a शान्ति ritual; फलकम्:F6:  Ib. ९३. 1.फलकम्:/F initiated शतानीक into आत्म- ज्ञान. फलकम्:F7:  Vi. IV. २१. 4.फलकम्:/F [page३-469+ २५]
(II)--of भार्गव gotra. M. १९५. १८.
(III)--one of the eighteen teachers of the वास्तु शास्त्र। M. २५२. 3.
(IV)--a son of गृतसमद; a propagator of वर्ण dharma. Vi. IV. 8. 6.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚAUNAKA I :

1) General. A renowned ācārya. He is believed to be the author of the famous works--“Ṛgveda Anu- kramaṇī”, “Āraṇyakam”, “Ṛkprātiśākhya”, etc.

The famous Āśvalāyanācārya was Śaunaka's disciple. Ācāryas like Kātyāyana, Patañjali and Vyāsa belonged to his class. Śaunaka's real name was “Gṛtsamada”. It was because he was the son of Śunaka that he got the name “Śaunaka”.

2) Birth. Śaunahotra, the son of the sage Śunahotra, once performed a yāga. Indra attended that yāga. At that time Śaunahotra rescued Indra from an attack of the Asuras. Indra who was pleased at this, blessed Śaunahotra that he would be born in his next birth in the Bhṛgu family under the name “Śaunaka”.

3) Genealogy In Vāyu Purāṇa his genealogy is given in two forms.

i) Ruru (Pramadvarā)-Śunaka-Śaunaka-Ugraśravas

ii) Dharmavṛddha--Śunahotra--Gṛtsamada-- Śunaka--Śaunaka. (Vāyu Purāṇa, 92, 26).

4) Important works. Śaunaka is believed to be the author of numerous works. The most important of them are given below:--

(1) Ṛkprātiśākhya (2) Ṛgvedacchandānukramaṇī (3) Ṛgvedarṣyanukramaṇī (4) Ṛgveda Anuvākānukramaṇī (5) Ṛgvedasūktānukramaṇī (6) Ṛgvedakathānu- kramaṇī (7) Ṛgvedapādavidhāna (8) Bṛhaddevatā (9) Śaunakasmṛti (10) Caraṇavyūha and (11) Ṛgvidhāna. Matsya Purāṇa, Chapter 252 mentions that Śaunaka had written a work on the science of architecture.

5) Disciples. The chief disciple of Śaunaka was Āśva- lāyana. Once Āśvalāyana wrote and dedicated to his Guru (master) two treatises entitled “Gṛhyasūtra” and “Śrautasūtra” to please him. After reading it, Śaunaka destroyed his own work on “Śrautaśāstra”. Āśvalāyana wrote his treatise after having studied the ten works of Śaunaka on Ṛgveda.

Kātyāyana, the disciple of Āśvalāyana later received the ten books written by Śaunaka and the three books written by Āśvalāyana. Kātyāyana gave his disciple Patañjali, the two works, “Yajurvedakalpasūtra” and “Sāmaveda Upagrantha” which were written by him- self. From this we may infer that the series of Śaunaka's disciples was as follows:--Śaunaka--Āśvalāyana-- Kātyāyana--Patañjali--Vyāsa.


_______________________________
*9th word in right half of page 710 (+offset) in original book.

ŚAUNAKA II : A Brāhmaṇa who went to the forest with Yudhiṣṭhira. (M.B. Vana Parva, Chapter 2).


_______________________________
*1st word in left half of page 711 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śaunaka, ‘descendant of Śunaka,’ is a common patronymic. It is applied to Indrota[१] and Svaidāyana.[२] A Śaunaka appears as a teacher of Rauhiṇāyana in the Bṛhadāraṇyaka Upaniṣad.[३] A Śaunaka-yajña, or Śaunaka sacrifice, occurs in the Kauṣitaki Brāhmaṇa.[४] In the Chāndogya Upaniṣad[५] Atidhanvan Śaunaka appears as a teacher. That Upaniṣad[६] and the Jaiminīya Upaniṣad Brāhmaṇa[७] mention a Śaunaka Kāpeya who was a contemporary of Abhipratārin Kākṣaseni, whose Purohita Śaunaka was according to another passage[८] of the latter Upaniṣad. In the Sūtras, the Bṛhaddevatā, etc., a Śaunaka appears as a great authority on grammatical, ritual, and other matters.[९]

  1. Śatapatha Brāhmaṇa, xiii. 5, 3, 5;
    4, 1.
  2. Ibid., xi. 4, 1, 2.
  3. ii. 5, 20;
    iv. 5, 26 Mādhyaṃdina.
  4. iv. 7.
  5. i. 9, 3.
  6. iv. 3, 5. 7.
  7. iii. 1, 21.
  8. i. 59, 2.
  9. Cf. Weber, Indian Literature, 24, 32-34, 49, 54, 56, 59, 62, 85, 143;
    Macdonell, Bṛhaddevatā, 1, xxiii;
    Keith, Aitareya Āraṇyaka, 18, 19, 297.
"https://sa.wiktionary.org/w/index.php?title=शौनक&oldid=505035" इत्यस्माद् प्रतिप्राप्तम्