यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यावक mfn. brown , dark-coloured MW.

श्यावक m. N. of a man RV.

श्यावक m. pl. the horses of the Sun MW.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śyāvaka is mentioned as a sacrificer and friend of Indra in the Rigveda (viii. 3, 12; 4, 2). He may be identical with 2. Śyāva.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=श्यावक&oldid=474861" इत्यस्माद् प्रतिप्राप्तम्