यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रायसः, त्रि, (श्रेयस् + अण् । “देविकाशिंश- पेति ।” ७ । ३ । १ । इति आदेरचः आत् ।) श्रेयसि भवः । इति सिद्धान्तकौमुदी ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रायस¦ mfn. (-सः-सी-सं) Produced in or on the best, &c. E. श्रयस् the best अण् aff., and the form changed by special rule.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रायस mfn. = श्रेयसि भवम्Pa1n2. 7-3 , 1 Sch.

श्रायस m. patr. of कण्वKa1t2h. TS.

श्रायस m. of वीत-हव्यTS. Pan5cavBr.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śrāyasa is the patronymic of Kaṇva in the Taittirīya Saṃhitā[१] and the Kāṭhaka Saṃhitā,[२] where he appears as a teacher, and of Vītahavya in the Taittirīya Saṃhitā[३] and the Pañcaviṃśa Brāhmaṇa.[४]

  1. v. 4, 7, 5.
  2. xxi. 8.
  3. v. 6, 5, 3.
  4. ix. 1, 9;
    xxv. 16, 3.
"https://sa.wiktionary.org/w/index.php?title=श्रायस&oldid=474870" इत्यस्माद् प्रतिप्राप्तम्