यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोत्रियः, पुं, (छन्दोऽधीते इति । छन्दस् + श्रोत्रियं- श्छन्दोऽधीते ।” ५ । २ । ८४ । इति घन्प्रत्ययेन साधुः ।) वेदाध्येतृव्राह्मणः । तत्पर्य्यायः । छान्दसः २ । इत्यमरः ॥ श्रूयते धर्म्माधर्म्मावनेन इति श्रोत्रो वेदः त्रासुसिति त्रः श्रोत्रं वेत्ति अधीते वा श्रोत्रियः धघे कादिति इयः । छन्दो- ऽधीते इत्यर्थे इये छन्दःशब्दस्य श्रोत्रादेशः । इति परे । छन्दो वेत्ति अधीते वा छान्दसः । इति पूर्वेण ष्णः । इति भरतः ॥ * ॥ तस्य लक्षणं यथा, -- “जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते विद्याभ्यासी भवेद्विप्रः श्रोत्रियस्त्रिभिरेव हि ॥” इति पाद्मे उत्तरखण्डे ११६ अध्यायः ॥ मानवे मार्कण्डेयपुराणे चाप्येवम् ॥ * ॥ अपिच । “एकां शाखां सकल्पां वा षड्भिरङ्गैरधीत्य च षट्कर्म्मनिरतो विप्रः श्रोत्रियो नाम धर्म्मवित् ॥ इति दानकमलाकरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोत्रिय पुं।

सम्पूर्णशाखाध्यायिः

समानार्थक:श्रोत्रिय,छान्दस

2।7।6।2।3

धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः। दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ॥ मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि। वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि। नैयायिकस्त्वक्षपादः स्यात्स्याद्वादिक आर्हकः। चार्वाकलौकायतिकौ सत्कार्ये सांख्यकापिलौ।

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोत्रिय¦ पु॰ छन्दो वेदमधीते वेत्ति वा छन्दस् + घ श्रोत्रा-देशः।

१ वेदाध्ययनानुरते अमरः।
“एकां शाखां सकल्पांवा षड्भिरङ्गैरधीत्य च। षट्कर्मनिरतो विप्रः श्रोत्रियोनाम धर्मवित्” इत्युक्ते

२ विप्रभेदे
“जन्मना ब्राह्मणोज्ञेयः संस्कारैर्द्विज उच्यते। विद्याभ्यासी भवेद्विप्रःश्रोत्रियस्त्रिभिरुच्यते” मभूक्तलक्षणे

३ ब्राह्मणभेदे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोत्रिय¦ mfn. (-यः-या-यं) Modest, docile, well-behaved. m. (-यः)
1. A Bra4hman versed in the study of the Ve4das.
2. A Bra4hman follow- ing a particular branch or school of the Ve4das. E. श्रोत्र considered as substituted for छन्दस् the metre of the Ve4das, and खन् aff.; or श्रोत्र the ear, said also to mean the Ve4das, and घ aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोत्रिय [śrōtriya], a. [छन्दो वेदमधीते वेत्ति वा छन्दस् घ श्रोत्रादेशः; cf. P.V.2.84]

Proficient or versed in the Veda.

Teachable, tractable.

Modest, well-behaved.-यः A learned Brāhmaṇa, one well-versed in sacred learning; जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते ॥; ते श्रोत्रियास्तत्त्ववनिश्चयाय भूरि श्रुतं शाश्वतमाद्रियन्ते Māl.1.5; R.16.25. -Comp. -स्वम् the property of a learned Brāhmaṇa; राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति Ms.8.149.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोत्रिय mfn. learned in the वेद, conversant with sacred knowledge AV. etc.

श्रोत्रिय mfn. docile , modest , well-behaved W.

श्रोत्रिय m. a Brahman versed in the वेद, theologian , divine Mn. MBh. etc.

श्रोत्रिय m. a Brahman of the third degree (standing between the ब्राह्मणand अनूचान) Hcat.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śrotriya in the Atharvaveda[१] and later[२] denotes a ‘Brahmin learned in holy lore,’ ‘theologian.’

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोत्रिय पु.
(श्रुति + छ, श्रोत्रियंश्छन्दोऽधीते, पा. 5.2.84) वेद की ऋचाएं, जै.ब्रा. I.261; उद्धृत पाणिनि सूत्रानुसार इसका अर्थ है-अधीतवेद अथवा वेदज्ञ।

  1. ix. 6, 37;
    x. 2, 20 et seq.
  2. Kāṭhaka Saṃhitā, xxiii. 4;
    xxviii. 4;
    Aitareya Brāhmaṇa, i. 25, 15;
    Śatapatha Brāhmaṇa, v. 4, 4, 5;
    xiii. 4, 3. 14;
    Taittirīya Upaniṣad, ii. 8, etc. Cf. mahā-śrotriya, ‘a great theologian,’ in Chāndogya Upaniṣad, v. 11, 1.
"https://sa.wiktionary.org/w/index.php?title=श्रोत्रिय&oldid=480580" इत्यस्माद् प्रतिप्राप्तम्