यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वित्रम्, क्ली, (श्वेतते इति । श्वित शौक्ल्ये + “स्फायितञ्चिवञ्चीति ।” उणा० २ । १३ । इति रक् ।) श्वेतकुष्ठम् । तत्पर्य्यायः । कुष्ठम् २ । वत्यमरः ॥ श्वेतम् ३ श्वेत्रम् । इति तट्टीका ॥ (यथा, भागवते । ७ । १ । १८ । “शपतोरसकृद्विष्णुं यद्ब्रह्म परमव्ययम् । श्विनं न जातं जिहायां नान्धं विविशतुस्तमः ॥”) “काथः सवाकुचीचूर्णं धात्रीखदिरसारयोः । शङ्खेन्दुकुन्दधवलं श्वित्रं संसेवितो हन्ति ॥ ४ ॥ मथितेन पिबेच्चूर्णं काकोदुम्बरवल्गुर्जम् । तैलाक्तं घर्म्मसेवी स्यात्तक्राशी श्वित्रहृद्भवेत् ॥” मथितं निर्जलं विलोडितं दधि । तक्रं चतुर्थांश जलयुक्तं वस्त्रपुतं दधि ॥ ५ ॥ “खदिरस्य पलान्यष्टौ सोमराज्याः पलद्वयम् । त्रिफला पिचुमर्द्दश्च दारुदार्व्यथ पर्पटः ॥ पृथक् फलान् समुद्धृत्य सिंहिकायाः पलद्वयम् जलाढकद्वये साध्यं यावत् पादावशेषितम् ॥ क्वाथ्यमानञ्च मृद्वग्नौ घृतप्रस्थं विपाचयेत् । चतुःपलं सोमराज्याः खदिरस्य पलं तथा ॥ पटोलमूलत्रिफलात्रायमाणा दुरालभा । कषार्द्धं कटुकञ्चापि कार्षिकान् सूक्ष्मपेवितान् ॥ पलद्वयं कौषिकस्य शुद्धस्यात्र प्रदापयेत । सिद्धं सर्पिरिदं श्वित्रं हन्यादम्भ इवानलम् ॥ अष्टादशानां कुष्ठानां परमं वै तथौषधम् । सोमराजीघृतं नाम निर्म्मितं ब्रह्मणा पुरा ॥ लोकानामुपकाराय श्वित्रकुष्ठादिरोगिणाम् ॥” इति सोमराजीघृतम् ॥ ६ ॥ “महौषधं महामेदां निम्बपत्राणि सर्षपाः । मनःशिला च सिन्दूरं पद्मवारिण्यवल्गुजम् ॥ हरिद्रे हरितालञ्च त्रिफला पीतगन्धकान् । एतानि समभागानि विषार्द्धांशानि योजयेत् ॥ सर्पिषश्च पलान्य ष्टौ देवदारुरसं शुभम् । हिगुणं त्रिगुणं क्षीरं गोमूत्रञ्च चतुर्गुणम् ॥ ताम्रपात्रे तु संस्थाप्य शनैर्म्मृद्वग्निना पचेत् । चतुर्भागावशेषन्तु सकल्कमवतारयेत् ॥ अग्नौ क्षिप्तन्तु निःशब्दं जलमुक्तं विचक्षणः । अभ्यङ्गपानयोगात्तदाशु सर्व्वान् गदान् जयेत् अष्टादशानां कुष्ठानां दद्रूणां श्वित्रिणां तथा दुष्टनाडीषु मर्त्यानां स्राविणां कीटिनां तथा । असृक्सावपरीता ये ये च त्यक्तभिषक्क्रियाः सर्व्वग्रहवियुक्तानां शीर्णाङ्गानां विशेषवः ॥ सर्व्वधातुगते कुष्ठे पतितभ्रूशिरोरुहम् । घर्घराव्यक्तघोषाणां तथा सर्व्वाङ्गवातिनाम् ॥ पानेऽभ्यङ्गे तथा नस्ये वस्तिकर्म्मणि नित्यशः । सप्तरात्रप्रयागेण सर्व्वकुष्ठानि नाशयेत् ॥ द्विसप्ताहप्रयोगेण पूर्णचन्द्रनिभाननः । जातकेशनखश्मश्रुर्भाति षोडशवर्षवत् ॥ अनङ्गसहितं साक्षात् सर्व्वामयविनाशनः । एतद्घृतं महाश्रेष्ठं भार्गवेणावतारितम् ॥ मनुष्याणां हितार्थाय सर्व्वव्याधिहरं परम् । महामार्त्तण्डकमिदं घृतं सर्व्वामरार्च्चितम् ॥ ७ ॥ इति भावप्रकाशः ॥ अपि च । “धात्रीखदिरयोः क्वाथं पीत्वा च जम्बुसंयुतम् । शङ्केन्दुधवलश्वित्रं हन्ति तूर्णं न संशयः ॥” इति गारुडे १७५ अध्यायः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वित्र नपुं।

श्वेतकुष्ठः

समानार्थक:कुष्ठ,श्वित्र

2।6।54।2।4

व्रणोऽस्त्रियामीर्ममरुः क्लीबे नाडीव्रणः पुमान्. कोठो मण्डलकं कुष्ठश्वित्रे दुर्नामकार्शसी॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वित्र¦ न॰ श्वित--रक्। श्वेतकुष्ठभेदे (धवल) अमरः। तन्निदानादि भावप्र॰ उक्तं यथा
“कुष्ठैकमम्भनं श्चित्रं किलास चारुणं भवेत्। निर्दिष्ट-मपरिसांवि त्रिधातूद्भवसंश्रयम्”। कुष्ठैकसम्भवं कुष्ठेनसह सम्भवो निदानं यस्य तत्। अथ श्वित्रस्य भदमाहकिलासञ्चारुणं भवेत् श्वित्रमेव रक्तमांसाश्रयात्किलास-मरुणञ्च भवेदित्यर्थः। ननु कुष्ठात् श्वित्रस्य को भेद[Page5161-a+ 38] इत्यत आह निर्दिष्टमपरिस्रावीति श्वित्रमपरिस्रावि भ-वति कुष्ठन्तु स्रावि अथ च त्रिधातूद्भवसंश्रयमितिश्वित्रम त्रयोधातवो रक्तवांसमेदांसि सश्रयोऽधिष्ठानंयस्य तत्। कुष्ठन्तु सान्निपातिकं मर्वधातुगतं भवतीतिभदः। दोषभेदेव लक्षणभेदान्याह
“वाताद्रूक्षारुणंपित्तात् ताम्रं कमलपत्रव!। सदाहं रोमविध्वंसिकफात् श्वेतं घनं गुरु सकण्डूकं क्रमाद्रक्तमांसमेदःसुचादिशेत्। वर्णेनेवेदृगुभय कुष्ठं तच्चोत्तरोत्तरम्”। अरु-णमीषल्नोहितम्। कमलपत्त्रवदित्यनेन मध्ये श्वेतमन्तेलाहित बोधयति। घनं पुष्टम्। क्रमाद्रक्तमांसमेदःसुआदिशेत्। तथा च चरकः
“अरुणं रक्तगे वाते ताम्रंपित्ते पलङ्गते। श्वेतं श्लेष्मणि मेदःस्थे श्वित्रं कुष्ठं परं-परम्” इति। उभयं द्विविधमपि श्वित्रं वर्णेन ईदृगेव। अरुणं ताम्रं श्वेतञ्च दोषभेदात्। द्विविधं दोषजं व्रणजंच। तथा च भोजः
“श्वित्रं तु द्विविधं विद्याद्दोषजंव्रणजं तथा” इति। श्वित्रं साध्यमसाध्यञ्चाह
“अशुक्ल-रोमाबहलमसृग्युक्तमथो नबम्। अनग्निदग्धजं साध्यंश्वित्रं वर्ज्यमतोऽन्यथा”। अब्रहलं तनु। अन्यच्च
“गुह्यपाणितलाष्ठेषु जातमप्यचिरन्तनम्। वर्ज्जनीयंविशेषेण किलासं सिद्धिमिच्छता”। गुह्यं मेहनम् भगञ्चतलमत्र पदतलं सुश्रुतेनान्ते जातमिति सामान्यतोनिर्दिष्टत्वात्। अप्यचिरन्तनम् नवमपि”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वित्र¦ n. (-त्रं) Whiteness of the skin, vitiligo. E. श्वित् to be white, Una4di aff. रक् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वित्रम् [śvitram], [श्वित्-रक् Uṇ.2.13]

White leprosy.

A leprous spot (on the skin); तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथंचन । स्याद्वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भगम् Kāv.1.7.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वित्र mfn. whitish , white AV. TS.

श्वित्र mfn. having white leprosy Pan5cavBr.

श्वित्र m. a partic. -whwhite domestic animal or any -whwhite -ananimal VS.

श्वित्र m. n. morbid whiteness of the skin , white leprosy , vitiligo Sus3r. BhP.

श्वित्र m. = अन्तरिक्षSa1y. on RV. v , 19 , 3

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Śvitra (‘white’) is the name of a species of serpent in the Atharvaveda[१] and the later Saṃhitās.[२]

2. Śvitra is found as an adjective in the Pañcaviṃśa Brāhmaṇa (xii. 11, 11) in the sense of ‘afflicted with white leprosy.’
==Foot Notes==

  1. iii. 27, 6 (where there is a variant citra);
    x. 4, 5, 13.
  2. Taittirīya Saṃhitā, v. 5, 10, 2;
    Maitrāyaṇī Saṃhitā, ii. 13, 21, has in the parallel passage citra, probably by error.

    Cf. Zimmer, Altindisches Leben, 95;
    Whitney, Translation of the Atharvaveda, 134. Perhaps Śvitra, in the lis of victims at the Aśvamedha (‘horse sacrifice’) in the Vājasaneyi Saṃhitā, xxiv. 39, has this sense;
    but the St. Petersburg Dictionary explains it as ‘a certain domestic animal,’ or, generally ‘a white animal.’
"https://sa.wiktionary.org/w/index.php?title=श्वित्र&oldid=505096" इत्यस्माद् प्रतिप्राप्तम्