यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समरः, पुं, क्ली, (सम्यक् अरणं प्रापणमिति सं + ऋ गतौ + अप् । यद्बा, सम्यक् ऋच्छत्य- त्रेति । “मन्दरकन्दरशीकरेति ।” बाहुलकात् अरप्रत्ययेन साधुः । इत्युज्ज्वलः । ३ । १३१ ।) युद्धम् । इत्यमरः ॥ (यथा, रघुः । १२ । ८२ । “इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु । रजांसि समरोत्थानि तच्छोणितनदीष्विव ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर पुं।

युद्धम्

समानार्थक:युद्ध,आयोधन,जन्य,प्रधन,प्रविदारण,मृध,आस्कन्दन,सङ्ख्य,समीक,साम्परायिक,समर,अनीक,रण,कलह,विग्रह,सम्प्रहार,अभिसम्पात,कलि,संस्फोट,संयुग,अभ्यामर्द,समाघात,सङ्ग्राम,अभ्यागम,आहव,समुदाय,संयत्,समिति,आजि,समित्,युध्,आनर्त,संविद्,सम्पराय,सङ्गर,हिलि,द्वन्द्व

2।8।104।2।1

मृधमास्कन्दनं संख्यं समीकं सांपरायिकम्. अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥

अवयव : युद्धारम्भे_अन्ते_वा_पानकर्मः,रणव्याकुलता,हस्तिसङ्घः,छलादाक्रमणम्,विजयः,वैरशोधनम्,पलायनम्,पराजयः,निर्जितः,निलीनः,मारणम्

वृत्तिवान् : रथारूढयोद्धा,योद्धा

 : बाहुयुद्धम्, दारुणरणम्, पश्वहिपक्षिनाम्युद्धम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर¦ पु॰ न॰ सम् + ऋ--आधारे अप्। युद्धे अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर¦ mn. (-रः-रं) War, battle, conflict. E. सम् with, together, ऋ to go, aff. अप् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समरः [samarḥ] रम् [ram], रम् War, battle, fight: रजांसि समरोत्थानि तच्छोणितनदीष्विव R.12.82: कर्णादयो$पि समरात् पराङ्मुखीभवन्ति Ve.3. -Comp. -आगमः outbreak of war. -उद्देशः, -भूमि f. battle-field. -मूर्धन् m. -शिरस् n. the front or van of battle; समरशिरसि चञ्चत्पञ्चचूडश्चमूनाम् U.5.3. -सीमन् battlefield.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर/ सम्-अर etc. See. सम्-ऋ, p.1170.

समर/ सम्-अर m. (or n. g. अर्धर्चा-दी)coming together , meeting , concourse , confluence RV. AV. S3Br.

समर/ सम्-अर m. ( ifc. f( आ). )hostile encounter , conflict , struggle , war , battle with( सह) S3a1n3khBr. MBh. etc.

समर/ सम्-अर m. N. of a king of the विद्या-धरs Katha1s.

समर/ सम्-अर m. of a king of काम्पिल्यHariv.

समर/ सम्-अर m. of a brother of king अवन्तिवर्मन्Ra1jat.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of काव्य; had three sons. M. ४९. ५४.
(II)--one of the lineal descendants of नीप; capital Kampilya. वा. ९९. १७६. [page३-538+ २८]
(III)--a son of नील and lord of काम्पिल्य; father of three sons, पार and two others. Vi. IV. १९. ४०-1.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAMARA O : ne of the hundred sons of Pṛthuṣeṇa, a King of the Bharata dynasty. (Bhāgavata, Skandha 9).


_______________________________
*1st word in left half of page 677 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Samara in the sense of ‘battle’ is found in the Kauṣītaki Brāhmaṇa,[१] and, according to Geldner,[२] in the Rigveda.[३]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर न.
(सम + ऋ + अप्) एक मिलन-बिन्दु, मा.श्रौ.सू. 1०.1.1.4; 1०.3.2.25।

  1. vii. 9;
    Sāṅkhāyana Śrauta Sūtra, xv. 15, 12.
  2. Rigveda, Glossar, 190.
  3. vi. 9, 2 (at the sacrifice;
    cf. samarya, iv. 24, 8, etc.).
"https://sa.wiktionary.org/w/index.php?title=समर&oldid=505346" इत्यस्माद् प्रतिप्राप्तम्