यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरित्, स्त्री, (सरतीति । सृ गतौ + “हृसृरुहि- युषिभ्य इतिः ।” उणा० १ । ९९ । इति इतिः ।) नदी । इत्यमरः । १ । १० । २९ ॥ (यथा, देवीमाहात्म्ये । “सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ॥”) सूत्रम् । इति शब्दमाला ॥ दुर्गा । यथा, -- “क्रिया कारणरूपत्वात् सरणाच्च सरिन्मता । सङ्गमाद्गमनाद्गङ्गा लोके देवी विभाव्यते ॥” इति देवीपुराणे ४५ अध्यायः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरित् स्त्री।

नदी

समानार्थक:नदी,सरित्,तरङ्गिणी,शैवलिनी,तटिनी,ह्रादिनी,धुनी,स्रोतस्विनी,द्वीपवती,स्रवन्ती,निम्नगा,आपगा,कूलङ्कषा,निर्झरिणी,रोधोवक्रा,सरस्वती,भोगवती,सिन्धु,वाहिनी

1।10।29।2।5

खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम्. स्यादालवालमावालमावापोऽथ नदी सरित्.।

 : देवगङ्गा, नरकस्थ_नदी, गङ्गा, यमुना, नर्मदा, गौरीविवाहे_कन्यादानोदकाज्जातनदी, कार्तवीर्यावतारित_नदी, शतद्रुः, पापमोचिनी, नदविशेषः, कृत्रिमस्वल्पनदी, शरावती_नदी, वेत्रवती_नदी, चन्द्रभागा_नदी, सरस्वती_नदी, कावेरी_नदी, नदीसङ्गमः, नदीभेदः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरित्¦ स्त्री सृ--इति।

१ नद्याम् अमरः

२ सूत्रे शब्दमा॰।
“क्रियाकारकरूपत्वात् सरणाच्च सरिन्मता” देवीपु॰

४५ अ॰ निरुक्तायां

३ दुर्गायाम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरित्¦ f. (-रित्)
1. A river in general.
2. Thread. E. सृ to go, इति Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरित् [sarit], f. [सृ-इति]

A river; अन्यसरितां शतानि हि समुद्रगाः प्रापयन्त्यब्धिम् M.5.19. A thread, string. -Comp. -नाथः, -पतिः (also सरितांपतिः); -भर्तृ m. the ocean. -वरा (also सरितांवरा) N. of the Ganges. -सुतः an epithet of Bhīṣma. सरिद्वत् m. The ocean.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरित् f. a river , stream( सरितां वरा, " best of rivers ") , the Ganges

सरित् f. तां नाथ, " lord of rivers " , the ocean

सरित् f. ताम् पतिid. , an expression for the number " four " RV. etc.

सरित् f. a metre of 72 syllables Nida1nas.

सरित् f. a thread , string L.

सरित् f. N. of दुर्गाL.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sarit denotes ‘stream’ in the Rigveda[१] and later.^2

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरित् स्त्री.
गो-चिति में चिनी जाने वाली (आठ) ईंटों का नाम, आप.श्रौ.सू. 17.7.1।

  1. iv. 58, 6;
    vii. 70, 2;
    Av. xii. 2, 41;
    Vājasaneyi Saṃhitā, xxxiv. 11;
    Taittirīya Brāhmaṇa, i. 2, 1, 11, etc.
"https://sa.wiktionary.org/w/index.php?title=सरित्&oldid=480834" इत्यस्माद् प्रतिप्राप्तम्