यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारथिः, पुं, (सरत्यश्वानिति । सृ + अन्तर्भावि- ण्यर्थः + “सर्त्तेर्णिच्च ।” उणा० ४ । ८९ । इति घथिन् ।) रथादिघोटकनियोगकर्त्ता । तत्- पर्य्यायः । नियन्ता २ प्राजिता ३ यन्ता ४ सूतः ५ क्षत्ता ६ सव्येष्टा ७ दक्षिणस्थः ८ रथ- कुटुम्बी ९ । इत्यमरः । २ । ८ । ५९-६० ॥ सादी १० सव्येष्ठः ११ नियामकः १२ चातुरिकः १३ । इति जटाधरः ॥ प्रवेता १४ रथनागरः १५ । इति शब्दरत्नावली ॥ सरथस्यापत्यं सारथिः बाह्वाद्यत इति ष्णिः । सह रथेन वर्त्तते योऽसौ सरथोऽश्वः तं प्रेरयति ढघे कादिति ष्णिर्व्वा । सारयति अश्वान् इति ञ्यन्तात् सृ गतावि- त्यस्मात् नाम्नीति अथिप्रत्ययो वा । इत्यमर- टीकायां भरतः ॥ तल्लक्षणं यथा, मात्स्ये । २१५ । २० -- २१ । “निमित्तशकुनज्ञानो हयशिक्षाविशारदः । हयायुर्व्वेदतत्त्वज्ञो भूरिभागविशेषवित् ॥ स्वामिभक्तो महोत्साहः सर्व्वेषाञ्च प्रियंवदः । शूरश्च कृतविद्यश्च सारथिः परिकीर्त्तितः ॥” समुद्रः । इति संक्षिप्तसारोणादिवृत्तिः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारथि पुं।

सारथिः

समानार्थक:नियन्तृ,प्राजितृ,यन्तृ,सूत,क्षन्त्रृ,सारथि,सव्येष्ठ,दक्षिणस्थ,सादिन्

2।8।59।2।6

आधोरणा हस्तिपका हस्त्यारोहा निषादिनः। नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः॥

स्वामी : राजा

सम्बन्धि1 : रथः

वृत्ति : रथः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारथि¦ पु॰ सृ--अथिण, सह रथेन सरथः घोटकः तत्रनियुक्तः इञ् वा। रथादिवाहनप्रेरके नियन्तरि अमरः। तल्लक्षणं मात्स्ये

१८

९ अ॰ यथा
“निमित्तशकुनप्रज्ञोहयशिक्षाविशारदः। हयायुर्वेदतत्त्वज्ञो भूमिभागविशे-षवित्। स्वामिभक्तो महोत्साही सर्वषां च प्रियवदः। शूरश्च कृतविद्यश्च सारथिः परिकीर्त्तितः”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारथि¦ m. (-थिः) A charioteer. E. सृ to go, (causal form,) अथिण् Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारथिः [sārathiḥ], [सृ-अथिण् सह रथेन सरथः घोटकः तत्र नियुक्तः इञ् वा Tv.; cf. Uṇ.4.89]

A charioteer; स शापो न त्वया राजन् न च सारथिना श्रुतः R.1.78; मातलिसारथिर्ययौ 3.67.

A companion, helper; R.3.37.

The ocean.

A leader, guide.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारथि m. (fr. स-रथ)a charioteer , driver of a car , coachman (forming a mixed caste , commonly called Sarthi , and supposed to have sprung from a क्षत्रियfather and Brahman mother) RV. etc.

सारथि m. any leader or guide(See. नौ-, वाक्य-स्)

सारथि m. a helper , assistant(See. कर्म-स्)

सारथि m. the son of a सरथ(See. ) MW.

सारथि m. the ocean ib.

सारथि m. N. of a town Lalit.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an expert in the science of elephants, horses and chariots; one possessing geographical knowledge of the country, able to calculate the strength or weakness of the army corps; loyal, etc. M. २१५. २०-21.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sārathi denotes the ‘charioteer’ as opposed to the warrior (Savyaṣṭhā) in the Rigveda[१] and later.[२]

  1. i. 55, 7;
    144, 3;
    ii. 19, 6;
    vi. 20, 5;
    57, 6;
    x. 102, 6.
  2. Av. xv. 2, 1;
    Taittirīya Brāhmaṇa, i. 7, 9, 1;
    Maitrāyaṇī Saṃhitā, iv. 3, 8, etc.

    Cf. Zimmer, Altindisches Leben, 296.
"https://sa.wiktionary.org/w/index.php?title=सारथि&oldid=474958" इत्यस्माद् प्रतिप्राप्तम्