सम्स्कृतम् सम्पाद्यताम्

नामम् सम्पाद्यताम्

पर्यायपदाः सम्पाद्यताम्

  1. सतीर्थ्यः
  2. मित्रम्
  3. सखा
  4. प्रियः
  5. इष्टः

इतरलिम्गम् सम्पाद्यताम्

स्नेहिता

अनुवादाः सम्पाद्यताम्

मलयाळम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुहृत् पुं, (सु शोभनं हृत् हृदयं यस्य ।) मित्रम् । सखा । इत्यमरः । २ । ८ । १२ ॥ (यथा, हितोपदेशे ।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुहृत् in comp. for सुहृद्.

"https://sa.wiktionary.org/w/index.php?title=सुहृत्&oldid=507054" इत्यस्माद् प्रतिप्राप्तम्