यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूक्तम्, त्रि, (सुष्ठु उक्तम् ।) शोभनोक्तिविशिष्टम् । वेदोक्तस्तोत्रमन्त्रादि । यथा । ऋग्वेदस्य अग्नि- मीले, इत्यादि अग्निसूक्तम् । १ । १ । १ ॥ * ॥ सहस्रशीर्षेत्यादि पुरुषसूक्तम् । १० । ९० । १ ॥ * ॥ अहं रुद्रेभिरित्यादि देवीसूक्तम् । १० । १२५ । १ ॥ * हिरण्यवर्णामित्यादि श्रीसूक्तम् ॥ * ॥ रात्री व्यख्य- दायतीत्यादि रात्रिसूक्तम् । १० । १२७ । १ ॥ * ॥ आतून इन्द्र क्षुमन्तमित्यादि गणेशसूक्तम् । ८ । ७० । १ ॥ * ॥ इयमददाद्रभसम् इत्यादि सरस्वती- सूक्तम् । ६ । ६१ । १ ॥ * ॥ अतो देवा अवन्तु न इत्यादि विष्णुसूक्तम् । १ । २२ । १६ ॥ * ॥ मेदिनी देवीत्यादि भूसूक्तम् ॥ * ॥ आदित्यानामित्यादि- आदित्यसूक्तम् । ७ । ५ । १ । १ ॥ * ॥ त्वं सोम इत्यादि सोमसूक्तम् । १ । ९१ । १ ॥ इत्यादि ऋग्वेदस्य सूक्त- सहस्रम् । यथा । सहस्रमेकं सूक्तानामित्यादि चरणव्यूहः ॥ यजुर्व्वेदस्य विशमैशमित्यादि कुमारसूक्तम् । सोमाय पितृमते इत्यादि पितृ- सूक्तम् । पवमान स्वर्ज्जन इत्यादि पावमानी- सूक्तम् । इत्यादि वेदप्रसिद्धम् ॥ तथा, -- “जप्यानि सूक्तानि तथैव चैषा- मनुक्रमेणापि यथास्वरूपम् ।” इति मलमासतत्त्वम् ॥ अपि च । “सन्दर्शनार्थमम्बाया नदीपुलिनसंस्थितः । स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन् ॥” इति माकण्डेयपुराणे देवीमाहात्म्यम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूक्त¦ न॰ सु + वच--भावे क्त।

१ सुन्दरकथने

२ विशिष्टैकार्थ-प्रतिपादके एकदैवत्ये वेदमन्त्रसमुदाये च यथा श्रीसूक्तंपुरुषसूक्तमित्यादि। तानि च वेदे बहूनि सन्ति तत्रमहादानोपयोगीनि कति चित् सूक्तानि तुलादानाटिपद्धतौ अस्माभिः उद्धृतानि तानि च तत्र दृश्यानि।
“जप्यानि सूक्तानि तथैव चैषाम्” वह्निपुराणम्।

३ शा-रिकायां स्त्री त्रिका॰। क्तिन्। सूक्ति सुष्ठूक्तौ स्त्री।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूक्त¦ mfn. (-क्तः-क्ता-क्तं) Well or properly said. n. (-क्तं)
1. A hymn in the Rig-Ve4da.
2. A good or wise saying. f. (-क्ता) The Sha4rika or Maina
4. E. सु well, उक्त spoken, (by which.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूक्त/ सू mfn. (5. सु+ उक्त)well or properly said or recited RV. etc.

सूक्त/ सू mfn. speaking well , eloquent MatsyaP.

सूक्त/ सू n. good recitation or speech , wise saying , song of praise RV. etc.

सूक्त/ सू n. a Vedic hymn (as distinguished from a ऋच्or single verse of a hymn) Br. S3rS Mn. BhP.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sūkta, ‘well uttered,’ is the regular term for a ‘hymn’ as part of the Śastra in the later Saṃhitās[१] and the Brāhmaṇas.[२] The sense of ‘hymn’ must also be recognized in several passages of the Rigveda.[३]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूक्त न.
(सु + वच् + क्त) ऋ.वे. के सूक्त जैसा कि ‘ऋचा’ से इनका वैशिष्ट्य बतलाया गया है; इसके प्रारम्भ के उल्लेख के द्वारा सङ्केतित, आश्व.श्रौ.सू. 1.1.18; ‘शस्त्र’ के मुख्य शरीर का संघटक, ऐ.ब्रा. 1०.1।

  1. Taittirīya Saṃhitā, v. 4, 5, 5;
    vii. 1, 5, 4, etc.
  2. Aitareya Brāhmaṇa, ii. 33;
    iii. 11, 9. 12-15;
    iv. 21, 5;
    vi. 8, 10;
    Kauṣītaki Brāhmaṇa, xiv. 1;
    xv. 3;
    Satapatha Brāhmaṇa, xiii. 5, 1, 18;
    Nirukta, iv. 6;
    xi. 16.
  3. i. 42, 20;
    171, 1;
    ii. 6, 2;
    vii. 29, 3, etc.
"https://sa.wiktionary.org/w/index.php?title=सूक्त&oldid=505732" इत्यस्माद् प्रतिप्राप्तम्