यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूदः, पुं, (सूदयति रसानिति । सूद क्षरणे + णिच् + अच् ।) सूपकारः । (यथा, महाभारते । १ । १३४ । २१ । “तं दृष्ट्वानित्यमुद्युक्तमिष्वस्त्रं प्रति फाल्गुनम् आहूय वचनं द्रोणो रहः सूदमभाषत ॥”) व्यञ्जनम् । इत्यमरः । ३ । ३ । ९० ॥ (यथा, महाभारते । १ । १२८ । ३४ । “भक्ष्यं भोज्यञ्च पेयञ्च चोष्यं लेह्यमथापि वा । उपाकृतं नरैस्तत्र कुशलैः सूदकर्म्मणि ॥”) सूपः । इति विश्वः ॥ सारथ्यम् । अपराधः । लोध्रः । पापम् । इत्यजयपालः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूद वि।

व्यञ्जनम्

समानार्थक:सूद

3।3।91।1।2

स्यात्प्रसादोऽनुरागेऽपि सूदः स्याद्व्यञ्जनेऽपि च। गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः॥

वैशिष्ट्यवत् : स्निग्धम्

 : दध्यादिव्यञ्जनम्, पाकेन_संस्कृतव्यञ्जनादिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूद¦ पु॰ सूदयति पशून् पाकार्थं सूद--अच्।

१ सूपकारके

२ व्यञ्जनभेदे सूपे अमरः।

३ सारथ्ये

४ अपराधे

५ लोध्रे

६ पापे च अजयः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूद¦ m. (-दः)
1. A cook.
2. Sauce, seasoning.
3. A made dish, anything seasoned.
4. Split pease.
5. Mud, mire.
6. Destroying, massacre.
7. Distilling.
8. A well, a spring.
9. Sin, fault. E. षूद् to leak or distil, affs. अच् or घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूदः [sūdḥ], [सूद्-अच्]

Destroying, destruction, massacre.

Pouring out, distilling.

A well, spring.

A cook.

Sauce, soup.

Anything seasoned, a prepared dish.

Split pease.

Mud, mire.

Sin, fault.

The office of a charioteer.

The Lodhra tree. -Comp. -अध्यक्षः a superintendent of the kitchen.-कर्मन् n. cookery. -शाला a kitchen. -शास्त्रम् the science of cooking.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूद m. a well RV. ( Naigh. iii , 25 )

सूद m. the mud of a dried-up pool (others , " sweetness , sweet drink " , esp. " milk ") ib. Br. Ka1t2h.

सूद m. (prob.) a hot spring Ra1jat.

सूद m. a kind of sauce or broth(See. सूप) Ka1m. Ra1jat.

सूद m. a cook MBh. R. etc.

सूद m. N. of a country in कश्मीर(?) Ra1jat.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sūda, according to the St. Petersburg Dictionary, means ‘well’[१] and the ‘mud of a dried-up pool.’[२] Pischel,[३] however, shows clearly that Sūda denotes what is added to Soma to make it fit for use, especially the warm milk, and this sense suits all the passages. Eggeling[४] renders it ‘well,’ and Grassmann ‘sweet drink.’

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूद पु.
जल के नीचे दलदली मिट्टी, आप.श्रौ.सू. 5.1.7 (भाष्य- जलस्थमृत्तिका = जल में स्थित मिट्टी); अवशेष, मा.श्रौ.सू. 23.4.3०। सूददोहसंकृ ‘ता अस्य सूद दोहसः-----’ मन्त्र का उच्चारण करना, बौ.श्रौ.सू. 3.6ः4।

  1. Rv. vii. 36, 3;
    ix. 97, 4.
  2. Rv. x. 61, 2;
    Kāṭhaka Saṃhitā, xvi. 13;
    Taittirīya brāhmaṇa, i. 1, 3, 5;
    2, 1, 3;
    Śatapatha Brāhmaṇa, viii. 7, 3, 21.
  3. Vedische Studien, 1, 72, 73.
  4. Sacred Books of the East, 43, 144.

    Cf. Hillebrandt, Vedische Mythologie, 1, 211.
"https://sa.wiktionary.org/w/index.php?title=सूद&oldid=505745" इत्यस्माद् प्रतिप्राप्तम्