यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूर्मिः [sūrmiḥ] र्मी [rmī], र्मी f.

An iron or metallic image; सूर्मी ज्वलन्तीं वाश्लिष्येन्मृत्युना स विशुध्यति Ms.11.13.

The pillar of a house.

Radiance, lustre.

A flame.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूर्मि f. or सूर्मी(rather fr. सृthan fr. सु+ ऊर्मि; also written शूर्मिand शूर्मी)a pipe for conveying water RV. S3Br.

सूर्मि f. a kind of tube serving as a candlestick RV. TS. Ka1t2h.

सूर्मि f. a metal image W.

सूर्मि f. a hollow metal column made red-hot for burning criminals ( esp. adulterers) to death Gaut. Mn. etc.

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sūrmi denotes in the Rigveda[१] and later,[२] according to the St. Petersburg Dictionary, a kind of ‘tube’ serving as a lamp. In one passage of the Rigveda[३] it means a ‘pipe’ for conveying water. Cf. Avata.

  1. vii. 1, 3.
  2. Taittirīya Saṃhitā, i. 5, 7, 6;
    v. 4, 7, 3;
    Kāṭhaka Saṃhitā, xxi. 9, where it is described as karṇakāvatī, rendered by Roth as ‘provided with a handle.’
  3. viii. 69, 12. Sūrmya in Taittirīya Saṃhitā, iv. 5, 9, 2, may mean ‘being in pipes or channels.’
"https://sa.wiktionary.org/w/index.php?title=सूर्मि&oldid=474993" इत्यस्माद् प्रतिप्राप्तम्