यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृमरः, पुं, (सरति तच्छीलः । सृ गतौ + “सृच- स्यदः क्मरच् ।” ३ । २ । १६० । इति क्मरच् ।) पशुविशेषः । इत्यमरः । २ । ५ । ११ ॥ बाल- मृगः । इति केचित् ॥ (यथा, रामायणे । ३ । १०३ । ४२ । “वराहमृगसिंहाश्च महिषाः सृमरास्तथा । व्याघ्रगोकर्णगवया वित्रेसुः पृषतैः सह ॥”

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृमर पुं।

मृगभेदः

समानार्थक:कृष्णसार,रुरु,न्यङ्कु,रङ्कु,शम्बर,रौहिष,गोकर्ण,पृषत,एण,ऋश्य,रोहित,चमर,मृग,गन्धर्व,शरभ,राम,सृमर,गवय

2।5।11।1।4

गन्धर्वः शरभो रामः सृमरो गवयः शशः। इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः॥ अधोगन्ता तु खनको वृकः पुंध्वज उन्दुरः।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृमर¦ पुंस्त्री॰ सृ--क्मरच्।

१ मृगभेदे अमरः। स्त्रियां ङीष्।

२ गमनशीले त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृमर¦ mfn. (-रः-रा-रं) Going, going well or quickly. m. (-रः) A kind of animal; according to some authorities, a young deer. E. सृ to go, क्मरच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृमर [sṛmara], a. (-री f.) Going, moving. -रः A kind of deer; Rām.2.29.3.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृमर mfn. ( Pa1n2. 3-2 , 160 ) going , going well or quickly W.

सृमर m. a kind of animal frequenting damp places( accord. to some the " Bos Grunniens " or " a young deer ") MBh. R. etc.

सृमर m. N. of an असुर(See. सृमल, सृम, and सृप, col. 3) Hariv.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SṚMARA : A young deer. Mṛgamandā daughter of Kaśyapa gave birth to Ṛkṣas (Bears) Sṛmaras (young deer) and Camaras (a kind of deer called Bos grun- niens). (Vālmīki Rāmāyaṇa Araṇya Kāṇḍa, Sarga 14).


_______________________________
*4th word in left half of page 738 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sṛmara is the name of an unknown animal at the Aśvamedha (‘horse sacrifice’) in the Yajurveda Saṃhitās.[१]

  1. Taittirīya Saṃhita, v. 5, 16, 1 (according to Sāyaṇa = camara);
    Maitrāyaṇī Saṃhitā, iii. 14, 20;
    Vājasaneyi Saṃhitā, xxiv. 39 (where Mahīdhara identifies it with the Gavaya).
"https://sa.wiktionary.org/w/index.php?title=सृमर&oldid=475001" इत्यस्माद् प्रतिप्राप्तम्