यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेना, स्त्री, चतुर्व्विंशतिवृत्तार्हन्मातॄणां तृतीया माता । इति हेमचन्द्रः ॥ इनेन प्रभुणा सह वर्त्तते या । (यद्वा, सिनोति शत्रुमिति । षिञ् बन्धने + “कॄवृजॄषीति ।” उणा० ३ । १० । इति नः । स च नित् । टाप् ।) चतुरङ्गबलम् । फौज इति पारस्यभाषा । (यथा, रघुः । १ । १९ । “सेनापरिच्छदस्तस्य द्वयमेवार्थसाधनम् । शास्त्रेष्वकुण्ठिता बुद्धिर्मौर्व्वी घनुषि चातता ॥”) तत्पर्य्यायः । ध्वजिनी २ वाहिनी ३ पृतना ४ अनीकिनी ५ चमूः ६ वरूथिनी ७ बलम् ८ सैन्यम् ९ चक्रम् १० अनीकम् ११ । इत्य- मरः । २ । ८ । ७८ ॥ वाहना १२ पूतना १३ गुल्मिनी १४ वरचक्षुः १५ । इति शब्दरत्नावली ॥ केचित्तु ध्वजिन्यादि सप्तकं सेनायाम् । बलादि चतुष्कं सेनाङ्गे इत्याहुः । अतएव ध्वजिन्यादि सप्तकंसामान्येन सेनायाम् । बलादि चतुष्कन्तु सामान्ये न सेनायां सेनाङ्गे च इति मतम् ॥ इति भरतः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेना स्त्री।

सेना

समानार्थक:बल,ध्वजिनी,वाहिनी,सेना,पृतना,अनीकिनी,चमू,वरूथिनी,बल,सैन्य,चक्र,अनीक

2।8।78।1।3

ध्वजिनी वाहिनी सेना पृतनानीकिनी चमूः। वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्.।

अवयव : हस्तिः,यूथमुख्यहस्तिः,हस्तिवृन्दम्,निर्बलहस्त्यश्वसमूहः,अश्वः,अश्वसमूहः,रथः,रथसमूहः,वाहनम्,हस्तिपकः,सारथिः,रथारूढयोद्धा,अश्वारोहः,योद्धा,सेनारक्षकः,सहस्रभटनेता,सेनानियन्तः,सैन्याधिपतिः,धृतकवचगणः,पदातिसमूहः,आयुधजीविः,धनुर्धरः,बाणधारिः,शक्त्यायुधधारिः,यष्टिहेतिकः,पर्श्वधहेतिकः,खड्गधारिः,प्रासायुधिः,कुन्तायुधिः,फलकधारकः,ध्वजधारिः,सैन्यपृष्टानीकः,चमूजघनः

स्वामी : सैन्याधिपतिः

सम्बन्धि2 : सैन्यवासस्थानम्,सैन्यरक्षणप्रहरिकादिः,सेनायां_समवेतः

वृत्तिवान् : सेनारक्षकः,सैन्याधिपतिः

 : हस्त्यश्वरथपादातसेना, पदातिः, पदातिसमूहः, सैन्यव्यूहः, व्यूहपृष्टभागः, सैन्यपृष्टानीकः, पत्तिसेना, सेनामुखनामकसेना, गुल्मसेना, गणसेना, वाहिनीसेना, पृतनासेना, चमूसेना, अनीकिनीसेना, अक्षौहिणीसेना, प्रस्थितसैन्यः, अतिसङ्कुलसैन्याः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेना¦ स्त्री सि--न, सह इनेन प्रभुणा वा।

१ सैन्ये अमरः।

२ जिनानां

३ मातृभेदे हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेना¦ f. (-ना)
1. An army.
2. A goddess, commonly known by DE4VA-SENA4, the personified armament of the gods, the wife of KA4RTIKE4YA.
3. The mother of the third Jaina pontiff of the present era. E. षि to bind, नक् and टाप् aff.; or स with, इन a lord or leader.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेना [sēnā], [सि-न, सह इनेन प्रभुणा वा Uṇ. 3.1]

An army; सेना परिच्छदस्तस्य द्वयमेवार्थसाधनम् R.1.19.

Army personified as the wife of Kārtikeya, the god of war; cf. देवसेना.

A small army (consisting of 3 elephants, 3 chariots, 9 horse and 15 foot).

Any body of men.-Comp. -अग्रम् the van or front of an army. ˚गः the leader or general of an army.

अङ्गम् a component part of an army; (these are four: हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम्).

a division of an army. -कल्पः an epithet of Śiva. -गोपः the keeper of an army.

चरः a soldier.

a camp-follower. -निवेशः the camp of an army; सेनानिवेशं तुमुलं चकार R.5.49. -नी m.

a leader of an army, commander, general; सेनानीनामहं स्कन्दः Bg.1.24; Ku.2.51.

N. of Kārtikeya; अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः R.2.37.

पतिः a general.

N. of Śiva.

N. of Kārtikeya.

A leader of ten पत्ति divisions; see पत्ति. -पत्यम् commandership, generalship. -परिच्छद् a. surrounded by an army; (in R.1.19 सेनापरिच्छदः is sometimes taken as one word and is interpreted in this way, but it is much better to take them as separate words). -पृष्ठम् the rear of an army. -भङ्गः the breaking of an army, complete rout, disorderly flight.

मुखम् a division of an army.

particularly, a division of an army consisting of three elephants, as many chariots. nine horse, anf fifteen foot; पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः Mb.1.2.2.

a mound in front of a city gate.-योगः the equipment of an army. -रक्षः a guard, sentinel. -वासः a camp. -वाहः the leader of an army.-रुथः a soldier.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेना f. (fr. 2. सि)a missile , dart , spear RV. AV.

सेना f. N. of इन्द्र's wife (or his thunderbolt so personified) TS. AitBr. Vait.

सेना f. an army , armament , battle-array , armed force (also personified as wife of कार्त्तिकेय; ifc. also n( सेन). ) RV. etc.

सेना f. a small army (consisting of 3 elephants , 3 chariots , 9 horse , and 15 foot) L.

सेना f. any drilled troop or band or body of men Ba1lar.

सेना f. a kind of title or addition to the names of persons (also names of courtezans) Sa1h. (See. Pa1n2. 4-1 , 152 etc. )

सेना f. N. of a courtezan (abridged fr. कुबेर-सेना) HParis3.

सेना f. of the mother of शम्भव(the third अर्हत्of the present अवसर्पिणी) L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Senā denotes primarily a ‘missile,’ a sense found in the Rigveda[१] and the Atharvaveda,[२] and then a ‘host’ or ‘army,’ which is its normal meaning.[३] See Saṃgrāma.

  1. Rv. i. 66, 7;
    116, 1 (senā-jū, ‘swift as an arrow’);
    143, 5;
    186, 9;
    ii. 33, 11;
    v. 30, 9;
    vii. 3, 4;
    viii. 75, 7;
    x. 23, 1.
  2. viii. 8, 7;
    xi. 10, 4.
  3. Rv. i. 33, 6;
    vii. 25, 1;
    ix. 96, 1;
    x. 103, 1. 4. 7;
    142, 4;
    156, 2;
    Av. iii. 1, 1;
    19, 6;
    iv. 19, 2;
    v. 21, 9, etc.

    Cf. von Bradke, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 46, 456;
    Bloomfield, ibid., 48, 549, 550;
    Pischel, Vedische Studien, 1, 231, n. 2, denies that Senā ever means ‘missile,’ and compares exercitus effusus, agmen effusum.
"https://sa.wiktionary.org/w/index.php?title=सेना&oldid=505776" इत्यस्माद् प्रतिप्राप्तम्