यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौरी, स्त्री, (सूर्य्य + अण् । ङीप् । “सूर्य्यतिष्येति ।” ६ । ४ । १४९ । इति यलोपः ।) सूर्य्यस्यापत्यं स्त्री । इति मुग्धबोधव्याकरणम् ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौरी [saurī], 1 The wife of the sun.

A cow.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौरी f. the wife of the Sun W.

सौरी f. See. above under 2. सौर.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a mind-born mother. M. १७९. १०.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saurī is given by Zimmer[१] as the name of an unknown animal at the Aśvamedha (‘horse sacrifice’) in the Taittirīya Saṃhitā.[२] But this is an error: saurī means ‘dedicated to the sun.’

  1. Altindisches Leben, 99.
  2. v. 5, 16, 1 = Vājasaneyi Saṃhitā, xxiv. 33 = Maitrāyaṇī Saṃhitā, iii. 14, 14.
"https://sa.wiktionary.org/w/index.php?title=सौरी&oldid=475021" इत्यस्माद् प्रतिप्राप्तम्