यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तम्बः, पुं, (तिष्ठतीति । स्था + “स्थः स्तोऽम्बज- वकौ ।” उणा० ४ । ९६ । इति अम्बच् । स्तादे- शश्च ।) प्रकाण्डरहितवृक्षः । स तु झिण्टि- कादिः । तत्पर्य्यायः । गुल्मः २ । इत्यमरः । २ । ४ । ९ ॥ तृणादिः । तत्पर्य्यायः । गुच्छः २ । इति चामरः ॥ गुत्सः ३ । इति तट्टीका ॥ विटपः ४ । इति जटाधरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तम्ब पुं।

स्कन्धरहितवृक्षः

समानार्थक:स्तम्ब,गुल्म

2।4।9।1।1

अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता । लता प्रतानिनी वीरुद्गुल्मिन्युलप इत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

स्तम्ब पुं।

यवादीनां_मूलम्

समानार्थक:स्तम्ब,गुच्छ

2।9।21।2।4

किंशारुः सस्यशूकं स्यात्कणिशं सस्यमञ्जरी। धान्यं व्रीहिः स्तम्बकरिः स्तम्बो गुच्छस्तृणादिनः॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तम्ब¦ पु॰ स्था--अम्बच् किच्च पृषो॰। काण्डरहिते झिण्टि-कादौ वृक्षे

२ वृक्षगुल्मे

३ तृणादेः गुच्छे च अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तम्ब¦ m. (-म्बः)
1. A shrub, a plant that has no particular or decided stem.
2. A clump of grass, a sheaf of corn, &c.
3. The post to which an elephant is tied.
4. A mountain.
5. A bush, a thicket.
6. Stupefaction, insensibility, (probably for स्तम्भ in this sense.) n. (-म्बं)
1. A post, a pillar in general.
2. Stupidity, insensibility. E. ष्ठा to stand or abide, अम्बच् Una4di aff., किच्च |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तम्बः [stambḥ], [स्था-अम्बच् किच्च पृषो˚ Uṇ.4.96]

A clump of grass &c.; ब्रह्मस्तम्बनिकुञ्जपुञ्जितधनज्याघोषघोरं धनुः Mv.3. 48; आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः R.5.15.

A sheaf of corn; as in स्तम्बकरिता q. v.

A cluster, clump or bunch (in general); (कीचक)स्तम्बाडम्बरमूकमौकुलि- कुलः क्रौञ्चावतो$यं गिरिः U.2.29; R.15.19.

A bush, thicket.

A shrub or plant having no decided stem.

The post of which an elephant is tied.

A post; column; पांशुस्तम्बा बलानां तुरगखुरपुटक्षोदलब्धात्मलाभाः Mu. 5.23.

Stupefaction, insensibility; (probably for स्तभ in these two senses).

A mountain. -Comp. -करि a. forming sheaves or clusters. (-रिः) corn, rice.-करिता forming sheaves or clusters, abundant or luxuriant growth; न शालेः स्तम्बकरिता वप्तुर्गुणमपेक्षते Mu.1.3.-गहन a. overgrown with thickets; Kau. A.2.2.

घनः a small hoe for weeding clumps of grass.

a sickle for cutting corn.

a basket for holding the heads of wild rice. -घ्नः, -घातः, -हन्, -हननम्, -नी a sickle for cutting corn, a hoe. -पुरम् N. of a city (ताम्रलिप्त).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तम्ब m. (prob. phonetic variation of स्तम्भ)a clump or tuft of grass , any clump or bunch or cluster AV. etc.

स्तम्ब m. a sheaf of corn L. a bush , thicket L.

स्तम्ब m. a shrub or plant having no decided stem (such as the झिण्टीor Barleria) L.

स्तम्ब m. the post to which an elephant is tied (wrongly inferred from स्तम्बे-रमSee. ) L.

स्तम्ब m. a mountain L.

स्तम्ब m. N. of various men Hariv. Pur.

स्तम्ब n. (in these senses prob. w.r. for स्तम्भ, m. ) a post , pillar in general W.

स्तम्ब n. stupidity , insensibility W.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a कश्यप and one of the seven sages of स्वा- रोचिष epoch. Br. II. ३६. १७.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Stamba in the Atharvaveda[१] and later[२] denotes a ‘tuft of grass,’ or more generally a ‘bunch’ or ‘cluster.’

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तम्ब पु.
एक मूल (जड़) से उगने वाला घास-समूह, आप.श्रौ.सू. 1.3.8; भाष्य।

  1. viii. 6, 14.
  2. Taittirīya Saṃhitā, v. 6, 4, 1 (of Darbha);
    Taittirīya Brāhmaṇa, ii. 7, 17, 3;
    iii. 2, 2, 4;
    3, 3, 4;
    Aitareya Brāhmaṇa, v. 23, 9, etc.
"https://sa.wiktionary.org/w/index.php?title=स्तम्ब&oldid=481027" इत्यस्माद् प्रतिप्राप्तम्