यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोता, [ऋ] त्रि, (स्तौतीति । स्तु + ण्वुल् ।) स्तवकर्त्ता । ष्टुधातोस्तृण्प्रत्ययेन निष्पन्नः ॥ (यथा, ऋग्वेदे । ८ । ४४ । १८ । “स्तोता स्यां तव शर्म्मणि ॥”) तद्वैदिकपर्य्यायः । रेभः १ जरिता २ कारुः ३ नदः ४ स्तामुः ५ कीरिः ६ गौः ७ सूरिः ८ नादः ९ छन्दः १० स्तुप् ११ रुद्रः १२ कृपण्युः १३ । इति त्रयोदश स्तोतृनामानि । इति वेदनिर्घण्टौ । ३ । १६ ॥ (विष्णुः । इति महाभारतम् । १३ । १४९ । ८६ ॥)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोतृ¦ mfn. (-ता-त्री-तृ) Praising, a praiser, a panegyrist. E. ष्टु to praise, aff. तृच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोतृ [stōtṛ], m. A praiser, panegyrist.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोतृ mfn. praising , worshipping RV. AV.

स्तोतृ m. N. of विष्णुMBh.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Stotṛ denotes ‘praiser’ or ‘panegyrist’ in the Rigveda[१] and later.[२] The word often[३] occurs in connexion with patrons, the Maghavan or Sūri.

  1. i. 11, 3;
    38, 4;
    iii. 18, 5;
    vi. 34, 3, etc.
  2. Av. vi. 2, 1;
    xix. 48, 4.
  3. Rv. i. 124, 10;
    ii. 1, 16;
    v. 64, 1;
    vii. 7, 7;
    Nirukta, vii. 2.
"https://sa.wiktionary.org/w/index.php?title=स्तोतृ&oldid=475036" इत्यस्माद् प्रतिप्राप्तम्