यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थविरम्, क्ली, (स्था + “अजिरशिशिरेति ।” उणा ० १ । ५४ । किरच्प्रत्ययेन साधुः ।) शैलेयम् । इति राजनिर्घण्टः ॥

स्थविरः, पुं, (स्था + किरच् ।) ब्रह्मा । इति हेमचन्द्रः ॥

स्थविरः, त्रि, (तिष्ठतीति । स्था + “अजिर- शिशिरेति ।” उणा० १ । ५४ । इति किरच्- प्रत्ययेन साधुः ।) वृद्धः । इत्यमरः । २ । ६ । ४२ ॥ (यथा, मनुः । २ । १२० । “ऊर्द्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥” भिक्षुः । इत्युणादिवृत्तौ उज्ज्वलदत्तः ॥ १ । ४५ ॥) अचलः । इत्युणादिकोषः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थविर पुं।

वृद्धः

समानार्थक:प्रवयस्,स्थविर,वृद्ध,जीन,जीर्ण,जरत्,दशमीस्थ

2।6।42।2।2

बालस्तु स्यान्माणवको वयस्थस्तरुणो युवा। प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि॥

वैशिष्ट्यवत् : वृद्धत्वम्

 : अतिवृद्धः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थविर¦ न॰ स्था--किरच् स्थवादेशः।

१ शैलेये गन्धद्रव्येराजनि॰

२ चतुर्मुख ब्रह्माण पु॰ हेमच॰।

३ अचले

४ स्थिरे त्रि॰ उणा॰

५ वृद्धे च त्रि॰ अमरः।

५ महा-श्रावगयां स्त्री राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थविर¦ mfn. (-रः-रा-रं)
1. Old, aged.
2. Fixed, firm, steady. m. (-रः)
1. BRAHMA
4.
2. An old man.
3. A beggar. f. (-रा) An old woman. E. ष्ठा to stay or stand, (a long time, &c.) किरच् Una4di aff., and स्थव substituted for the root.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थविर [sthavira], a. [स्था-किरच् स्थवादेशः]

Fixed, firm, steady.

Old, aged, ancient; न तेन स्थविरो भवति येनास्य पलितं शिरः । बालो$पि यः प्रजानाति तं देवाः स्थविरं विदुः ॥ Mb.3.133. 11.

रः An old man; ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति । प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥ Ms.2.12.

A beggar.

N. of Brahman. -रा An old woman; स्थविरे का त्वं, अयमर्भकः कस्य नयनानन्दकरः Dk. -Comp. -द्युतिa. having the dignity of an elder; ऋषेः पुत्रो महातेजा बालो$पि स्थविरद्युतिः Rām.1.5.8.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थविर विष्ठSee. p.1265.

स्थविर See. p. 1265 , col. 2.

स्थविर mf( आor ई)n. (See. स्थावर, p.1264) broad , thick , compact , solid , strong , powerful RV. AV. Br. MBh. Hariv.

स्थविर mf( आor ई)n. old , ancient , venerable( रे कालेor भावे, " in old age ") Br. etc.

स्थविर m. an old man W.

स्थविर m. (with Buddhists) an " Elder " (N. of the oldest and most venerable भिक्षुs) MWB. 184 ; 255 etc.

स्थविर m. N. of ब्रह्माL.

स्थविर m. ( pl. )N. of a school (also आर्य-स्थ्) Buddh.

स्थविर m. a kind of plant L.

स्थविर n. benzoin L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sthavira, literally ‘elder,’ is used as a sort of epithet of several men; Sthavira Śākalya occurs in the Aitareya Āraṇyaka[१] and the Śāṅkhāyana Āraṇyaka,[२] and Sthavira Jātūkarṇya in the Kauṣītaki Brāhmaṇa.[३] Cf. the names Hrasva and Dīrgha.

  1. iii. 2, 1. 6.
  2. vii. 16;
    viii. 1. 11.
  3. xxvi. 5.
"https://sa.wiktionary.org/w/index.php?title=स्थविर&oldid=505846" इत्यस्माद् प्रतिप्राप्तम्