यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थूरि mfn. drawn by one animal RV. Br.

स्थूरि n. a waggon drawn by one animal TBr.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sthūri has in the Rigveda[१] and later[२] the sense of ‘drawn by one animal’ instead of the usual two (see Ratha), and always with an implication of inferiority.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थूरि पु.
एक घोड़े द्वारा खींचा जाने वाला रथ, मा.श्रौ.सू. 9.3.2.3 (ब्रह्माणम् आनयन्ति); साद्यस्क्र याग में प्रयुक्त।

  1. x. 131, 3.
  2. Taittirīya Brāhmaṇa, i. 8, 2, 4;
    iii. 8, 21, 3;
    Pañcaviṃśa Brāhmaṇa, xvi. 13, 12;
    xviii. 9, 7;
    Aitareya Brāhmaṇa, v. 30, 6;
    Satapatha Brāhmaṇa, xiii. 3, 3, 9, etc.
"https://sa.wiktionary.org/w/index.php?title=स्थूरि&oldid=505856" इत्यस्माद् प्रतिप्राप्तम्