यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्रीयः, पुं, (स्वसुरपत्यं पुमानीति । स्वसू + “स्वसुश्छः ।” ४ । १ । १४३ । इति छः । भागिनेयः । इत्यमरः । २ । ६ । ३२ ॥ (यथा, मनुः । ३ । १४८ । “मातामहं मातुलञ्च स्वस्रोयं श्वशुरं गुरुम् । दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ च भोजयेत् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्रीय पुं।

भगिनीसुताः

समानार्थक:स्वस्रीय,भागिनेय

2।6।32।2।1

श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनो देवृदेवरौ। स्वस्रीयो भागिनेयः स्याज्जामाता दुहितुः पतिः॥

जनक : भगिनी

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्रीय¦ पु॰ स्वसुरपत्यम् छ।

१ भागिनेये अमरणः

२ भागि-नेय्यां स्त्री टाप्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्रीय¦ m. (-यः) A sister's son. f. (-या) A sister's daughter. E. स्वसृ a sister, and छ aff.; also with घ aff. स्वस्रिय mf. (-यः-या) or with ढक् aff. स्वस्रेय mf. (-यः-यी |)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्रीयः [svasrīyḥ] स्वस्रेयः [svasrēyḥ], स्वस्रेयः A sister's son; Ms.3.148.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्रीय m. a sister's son , nephew TS. etc.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Svasrīya occurs in the sense of ‘sister's son’ in the description of Viśvarūpa's ancestry in the Yajurveda Saṃhitās.[१]

  1. Taittirīya Saṃhitā, ii. 5, 1, 1;
    Maitrāyaṇī Saṃhitā, ii. 4, 1. Cf. Delbrück, Die indogermanischen Verwandtschaftsnamen, 485.
"https://sa.wiktionary.org/w/index.php?title=स्वस्रीय&oldid=505957" इत्यस्माद् प्रतिप्राप्तम्