यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसः, पुं, (हन्ति सुन्दरं गच्छतीति । हन हिंसागत्योः + “वृतॄवदिहनीति ।” उणा ०३ । ६२ । इति सः ।) पक्षिविशेषः । हा~स इति भाषा । तत्पर्य्यायः । श्वेतगरुत् २ चक्राङ्गः ३ मानसौकाः ४ । इत्यमरः । २ । ५ । २३ ॥ कल- कण्ठः ५ सितच्छदः ६ । इति जटाधरः ॥ सितपक्षः ७ सरःकाकः ८ पुरुदंशकः ९ । इति शब्दरत्नावली ॥ धवलपक्षः १० मान- सालयः ११ । इति राजनिर्घण्टः ॥ अस्य मांसगुणाः । वातहरत्वम् । वृष्यत्वम् । स्वर्य्य- त्वम् । मांसबलप्रदंत्वञ्च । इति राजवल्लभः ॥ * ॥ अपि च । “स्निग्धं हिमं गुरु वृष्यं मांसं जलपक्षिणान्तु वातघ्नम् । तेष्वपि च हंसमांसं वृष्यतभं तिमिरहरञ्च ॥” इति राजनिर्घण्टः ॥ अपि च । “हंससारसकाचाक्षवकक्रौञ्चसरारिकाः । नन्दीमुखी सकादम्बा बलाकाद्यः प्लवाः स्मृताः । प्लवन्ते सलिले यस्मात् एते तस्मात् प्लवाः स्मृताः ॥” काचाक्षः कपर्दिकाक्षो बृहद्बकः । क्रौञ्चः शरद्विहङ्गः स्यात् । टेक इति लोके । शरारिका सिन्धु इति लोके । “स्थूला कठोरा वृत्ता च यस्याश्चञ्चुर्व्यवस्थिता । गुटिकाचञ्चुसदृशी ज्ञेया नन्दीमुखीति सा ॥” कादम्बः करावा इति लोके । वला बगुली इति लोके । कौशिकं चित्रसेनञ्च तस्मिन् युद्ध उपस्थिते ॥ ययोस्ते नामनी राजन् ! हंसेति डिभकेति च । पूर्व्वं संकथिते पुंभिर्नृलोके लोकसत्कृते ॥” * ॥ मेरोरुत्तरस्थपर्व्वतविशेषः । यथा, विष्णुपुराणे । २ । २ । २८ । “शङ्खकूटोऽथ ऋषभो हंसो नागस्तथा परः । कालञ्जराद्याश्च तथा उत्तरे केशराचलाः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंस पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

1।3।31।1।2

भानुर्हंसः सहस्रांशुस्तपनः सविता रविः। पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा। कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः। प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः। इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः। माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

हंस पुं।

हंसः

समानार्थक:हंस,श्वेतगरुत्,चक्राङ्ग,मानसौकस्

2।5।23।2।1

कादम्बः कलहंसः स्यादुत्क्रोशकुररौ समौ। हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः॥

पत्नी : हंसस्त्री

 : राजहंसः, हंसभेदः, कृष्णचङ्चुचरणहंसः, हंसस्त्री

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंस¦ पुंस्त्री॰ हस--अच्--पषो॰ वर्णागमः। स्वनामख्याते

१ पक्षिभेदे अमरः स्त्रियां ङीष्

२ निर्लोभनृपे

३ विष्णौ

४ सूर्य्ये

५ परमात्मनि
“हंसं तनौ सान्नहितं चरतम” नैष॰।

६ मत्सरे

७ गतिभेदे

८ मन्त्रभेदे

९ देहस्थवायुभेदे

१० अश्वमेदे मेदि॰

११ गुरौ

१२ पर्वते शब्दर॰।

१३ शिबेअमरः

१४ अग्रस्थिते

१५ श्रेष्ठे हेमच॰।

१६ विशुद्धेअमरः।

१७ अजपामन्त्ररूपे वर्णे च
“हंकारेण वाहर्यातिसकारेण विशेत् पुनः। हसेति सततं मन्त्रं जीवोजपति सर्वदा” इति तन्त्रम्। अजपाशब्दे

८९ पृ॰दृश्यम्। हंसखगस्य भेदाः तन्मांसगुणाश्च यथा
“हंसाः पित्तहराःस्निग्धा मधुरा गुरवो हिमाः। वातश्लेष्मप्रदाश्चापि बल-शुक्रकरा मताः” भावप्र॰ तड्डिम्बगुणाः
“हंसडिम्बं परंवल्य वृंहणं वातनाशनम्। पाके लघुतरं प्रोक्तं सर्वामय-विनाशनम्” राजनि॰। अस्य दर्शनादेः शुभाशुभत्वं वसन्त-राज्ञशाकुने उक्तं यथा
“काष्ठासु सर्वास्वपि दर्शनेनहंसस्य शब्दस्य तु सर्वसिद्धिः। नामानि हंसस्य शृ-णोति यस्तु प्रयान्ति नाशं दुरितानि तस्य। चौरैः समंदर्शनमाद्यशब्दे निधिर्द्वितीयेऽथ भयं तृतीये। युद्धंचतुर्थे नृपतिप्रसादः स्यात् पञ्चमे हंसरवे नराणाम्। यतिभेदहसलक्षणं परमहंसशब्दे

४२

३७ पृ॰ दृश्यम्। प्राणस्य हसपदार्थत्वे हेतुरुक्तः पदार्थादर्शे
“उच्छ्वासे चैवश्वामे च हस इत्यक्षरद्वयम्। तस्मात् प्राणस्तु हंसात्माआत्माकारेण संस्थितः। नाभेरुच्छामनिश्व सात् हृदया-{??}र्व्यवस्थितिः”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंस¦ m. (-सः)
1. A goose, a gander, a flamingo, a swan. The descrip tion of this bird as found in sanskrit poetry is rather poetical than real; swans are considered to fly to the MA4NASA-LAKE when monsoon sets in; they are also represented as being the vehicle of BRAHMA4; there is a convention among poets that this bird is gifted with the power of separating milk from water.
2. BRAHMA4 the supreme soul.
3. VISHN4U.
4. The sun.
5. A liberal or moderate prince, one not covetous nor ambitious.
6. A sort of ascetic or devotee.
7. A particular Mantra, or mystical or magical pray- er.
8. A horse.
9. One of the vital airs.
10. Envy, malice.
11. S4IVA.
12. (In composition,) Best excellent.
13. Preceding, before, [Page826-a+ 60] in front.
14. A spiritual preceptor.
15. A mountain.
16. A uffalo.
17. KA4MA.
18. The individual soul. f. (-सी) A goose. E. हन् to hurt or kill, Una4di aff. स; also this word is curiously derived by native philologists, viz:--भवेद् वर्णागमाद् हंसः i. e. it is derived from हस् by the insertion of a nasal; also with कन् added, हंसक |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसः [haṃsḥ], [हस्-अच्-पृषो˚ वर्णागमः] (said to be derived from हस्; cf. भवेद्वर्णागमाद् हंसः Sk.)

A swan, goose, duck; हंसाः संप्रति पाण्डवा इव वनादज्ञातचर्यां गताः Mk. 5.6; न शोभते सभामध्ये हंसमध्ये बको यथा Subhāṣ; R.17. 25. (The description of this bird, as given by Sanskrit writers, is more poetical than real; he is described as forming the vehicle of the god Brahman, and as ready to fly towards the Mānasa lake at the approach of rains; cf. मानस. According to a very general poetical convention he is represented as being gifted with the peculiar power of separating milk from watere. g. सारं ततो ग्राह्यमपास्य फल्गु हंसो यथा क्षीरमिवाम्बुमध्यात् Pt.1; हंसोहि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः Ś.6.28; नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत् । विश्वस्मिन्नधुनान्यः कुलव्रतं पालयिष्यति कः Bv.1.13; see Bh.2.18 also).

The Supreme Soul, Brahman.

The individual soul (जीवात्मन्); प्रीणीहि हंसशरणं विरम- क्रमेण Bhāg.4.29.56.

One of the vital airs.

The sun; हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषत् Ka&tod;h.2.5.2; उषसि हंसमुदीक्ष्य हिमानिकाविपुलवागुरया परियन्त्रितम् Rām. ch.4.91.

Śiva.

Viṣṇu.

Kāmadeva.

An unambitious monorch.

An ascetic of a particular order; Bhāg.3.12.43.

A spiritual preceptor; Bhāg.7. 9.18.

One free from malice, a pure person.

A mountain.

Envy, malice.

A buffalo.

A horse.

A particular incantation; L. D. B.

The best of its kind (at the end of a compound; cf. कविहंस); L. D. B.

A temple of a particular form.

Silver. -a.

moving, going (गतिमान्); नव- द्वारं पुरं गत्वा हंसो हि नियतो वशी Mb.12.239.31 (see com.).

Pure; हंसाय संयतगिरे निगमेश्वराय Bhāg.12.8.47;6.4. 26. -साः (m. pl.) N. of a tribe said to live in the Plakṣa-Dvīpa. -Comp. -अंशुः a. white. -अङ्घ्रिः vermilion.-अधिरूढा an epithet of Sarasvatī. -अभिख्यम् silver.-आरूढः N. of Brahman. -उदकम् a kind of cordial liquor (prepared from infusion of cardamoms). -कान्ता a female goose. -कालीतनयः a buffalo. -कीलकः, -नीलकः a particular mode of sexual enjoyment.

कूटः N. of one of the peaks of the Himālaya.

the hump on the shoulder of an ox (for अंसकूट). -गति a. having a swan's gait, stalking in a stately manner. -गद्गदा a sweetly speaking woman.

गामिनी a woman having graceful gait like that of a swan; अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगा- मिनीम् (उद्वहेत् स्त्रियम्) Ms.3.1.

N. of Brahmāṇi.-गुह्यम् N. of a particular hymn; अस्तौषीद्धंसगुह्येन भगवन्त- मधोक्षजम् Bhāg.6.4.22. -च्छत्रम् dry ginger. -तूलः, -लम् the soft feathers of down of a goose; रत्नखचितहेमपर्यङ्के हंसतूलगर्भशयनमानीय Dk.1.4;2.2. -दाहनम् aloewood. -नादः the cackling of a goose. -नादिनी a woman of a particular class (described as having a slender waist, large hips, the gait of an elephant and the voice of a cuckoo; गजेन्द्रगमना तन्वी कोकिलालापसंयुता । नितम्बे गुर्विणी या स्यात् सा स्मृता हंसनादिनी). -पक्षः a particular position o the hand. -पदः a particular weight (कर्ष).

पादम् vermilion.

quick-silver. -बीजम् a goose's egg. -माला a flight of swans; तां हंसमालाः शरदीव गङ्गाम् Ku.1.3. -यानम् a car drawn by swans. -युवन् m. a young goose or swan. -रथः, -वाहनः epithets of Brahman. -राजः a king of geese, a large gander.-लिपिः a particular mode of writing (with Jainas).-लोमशम् green sulphate of iron. -लोहकम् brass.-श्रेणी a line of geese.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंस m. ( ifc. f( आ). ; accord. to Un2. iii , 62 fr. 1. हन्, " to go? ") a goose , gander , swan , flamingo (or other aquatic bird , considered as a bird of passage ; sometimes a mere poetical or mythical bird , said in RV. to be able to separate सोमfrom water , when these two fluids are mixed , and in later literature , milk from water when these two are mixed ; also forming in RV. the vehicle of the अश्विन्s , and in later -litliterature that of ब्रह्मा; ifc. also = " best or chief among ") RV. etc.

हंस m. the soul or spirit (typified by the pure white colour of a goose or swan , and migratory like a goose ; sometimes " the Universal Soul or Supreme Spirit " , identified with विराज्, नारायण, विष्णु, शिव, काम, and the Sun ; du. " the universal and the individual Spirit " ; accord. to Sa1y. resolvable into अहं स, " I am that ") Up. MBh. Hariv. etc.

हंस m. one of the vital airs L.

हंस m. a kind of ascetic MBh. Hariv. BhP.

हंस m. a man of supernatural qualities born under a partic. constellation VarBr2S.

हंस m. an unambitious monarch L.

हंस m. a horse Naigh. i , 14

हंस m. an excellent draught-ox( accord. to some , " a buffalo ") VarBr2S.

हंस m. a mountain L.

हंस m. a temple of a partic. form VarBr2S.

हंस m. a kind of मन्त्रor mystical text Cat.

हंस m. silver L.

हंस m. envy , malice L.

हंस m. N. of two metres Col.

हंस m. (in music) a kind of measure Sam2gi1t.

हंस m. a mystical N. of the letter ह्Cat.

हंस m. a spiritual preceptor W.

हंस m. N. of a देव-गन्धर्वHariv.

हंस m. of a दानवib.

हंस m. of a son of ब्रह्माBhP.

हंस m. of a son of वसु-देवib.

हंस m. of a son of अ-रिष्टाMBh.

हंस m. of a son of ब्रह्म-दत्तand general of जरा-संधib.

हंस m. of various authors etc. Cat.

हंस m. of one of the Moon's horses VP.

हंस m. of a mountain Pur.

हंस m. pl. N. of the Brahmans in प्लक्ष-द्वीपBhP.

हंस Nom. P. सति, to act or behave like a swan Subh.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HAṀSA I : An incarnation of Mahā Viṣṇu in Kṛtayuga. He instructed great sages like Sanaka on yoga in the presence of Brahmā. He is also called yajña. (Bhāga- vata 11th Skandha). Hamsa, who was a prajāpati as well advised the Sādhyadevas about the means to attain salvation and the advice is known as Haṁsagītā. (Śānti Parva, Chapter 288).

HAṀSA II. A son born to Kaśyapa of his wife, Ariṣṭā. He was a Gandharva and it is believed that Dhṛtarāṣṭra was an aṁśāvatāra of this Gandharva. (M.B. Ādi Parva, Chapter 6, See also under Aṁśā- vatāṛa).

HAṀSA III.

1) General. A minister of Jarāsandha. Haṁsa and Ḍiṁbhaka were the sons of Brahmadatta, the chief of Sālva, and they were adepts in archery. Paraśurāma was their preceptor. (Harivaṁśa 3, 103). The Mahābhārata calls Haṁsa's brother Ḍibhaka.

2) Education. Vicakra and Janārdana were intimate friends of Haṁsa from their very infancy, of whom Janārdana was the son of Mitrasaha, a friend of Brahmadatta. Haṁsa, Ḍimbhaka and Janārdana had their education together and their marriages also were conducted at the same time. After some time Śiva presented them many weapons like Rudrāstra, Mahe- śvarāstra and Brahmaśirāstra, and also two attendants for self-protection. (Harivaṁśa 3, 105).

3) Curse of Durvāsas. Swollen-headed and haughty on account of Śiva's boon, Haṁsa and Ḍiṁbhaka turned out to be a nightmare to the world, and they once tried to give trouble to Durvāsas, who cursed them to be killed by Mahāviṣṇu. Sometime later the sage himself informed Śrī Kṛṣṇa about this curse of his.

4) Death. The Haṁsa brothers began an aśvamedha (Horse Sacrifice) and deputed Janārdana to collect the tax thereof. Śrī Kṛṣṇa alone refused to pay the tax with the result that Haṁsa clashed with Kṛṣṇa who killed Ḍimbhaka and kicked Haṁsa down to Pātāla. He died there, in Pātāla of snake-bite. (Harivaṁśa 3, 128).

5) Grief of Jarāsandha. Haṁsa's death caused much grief to Jarāsandha, and for many years after it, he shed tears over the death of his friend. Even at the time when Bhīmasena, during his triumphal tour of the east, attacked Jarāsandha he remembered the dead Haṁsa and Ḍimbhaka. (Sabhā Parva, 13, 37).


_______________________________
*5th word in right half of page 306 (+offset) in original book.

HAṀSA(Ṁ) : Swan. For story about the origin of haṁsa on earth see under Sṛṣṭi, Para 12.


_______________________________
*6th word in right half of page 306 (+offset) in original book.

HAṀSA III :

1) General. A minister of Jarāsandha. Haṁsa and Ḍiṁbhaka were the sons of Brahmadatta, the chief of Sālva, and they were adepts in archery. Paraśurāma was their preceptor. (Harivaṁśa 3, 103). The Mahābhārata calls Haṁsa's brother Ḍibhaka.

2) Education. Vicakra and Janārdana were intimate friends of Haṁsa from their very infancy, of whom Janārdana was the son of Mitrasaha, a friend of Brahmadatta. Haṁsa, Ḍimbhaka and Janārdana had their education together and their marriages also were conducted at the same time. After some time Śiva presented them many weapons like Rudrāstra, Mahe- śvarāstra and Brahmaśirāstra, and also two attendants for self-protection. (Harivaṁśa 3, 105).

3) Curse of Durvāsas. Swollen-headed and haughty on account of Śiva's boon, Haṁsa and Ḍiṁbhaka turned out to be a nightmare to the world, and they once tried to give trouble to Durvāsas, who cursed them to be killed by Mahāviṣṇu. Sometime later the sage himself informed Śrī Kṛṣṇa about this curse of his.

4) Death. The Haṁsa brothers began an aśvamedha (Horse Sacrifice) and deputed Janārdana to collect the tax thereof. Śrī Kṛṣṇa alone refused to pay the tax with the result that Haṁsa clashed with Kṛṣṇa who killed Ḍimbhaka and kicked Haṁsa down to Pātāla. He died there, in Pātāla of snake-bite. (Harivaṁśa 3, 128).

5) Grief of Jarāsandha. Haṁsa's death caused much grief to Jarāsandha, and for many years after it, he shed tears over the death of his friend. Even at the time when Bhīmasena, during his triumphal tour of the east, attacked Jarāsandha he remembered the dead Haṁsa and Ḍimbhaka. (Sabhā Parva, 13, 37).

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Haṃsa in the Rigveda[१] and later[२] denotes the ‘gander.’ These birds are described as dark in colour on the back (nīlapṛṣṭha);[३] they fly in troops,[४] swim in the water (uda-prut),[५] make loud noises,[६] and are wakeful at night.[७] The Haṃsa is credited with the power of separating Soma from water (as later milk from water) in the Yajurveda.[८] It is also mentioned as one of the victims at the Aśvamedha (‘horse sacrifice’).[९]

  1. i. 65, 5;
    163, 10;
    ii. 34, 5;
    iii. 8, 9, etc.
  2. Av. vi. 12, 1, etc.
  3. Rv. vii. 59, 7.
  4. Rv. iii. 8, 9.
  5. Rv. i. 65, 5;
    iii. 45, 4.
  6. Rv. iii. 53, 10.
  7. Av. vi. 12, 1.
  8. Kāṭhaka Saṃhitā, xxxviii. 1;
    Maitrāyaṇī Saṃhitā, iii. 11, 6;
    Vājasaneyi Saṃhitā, xix. 74;
    Taittirīya Brāhmaṇa, ii. 6, 2, 1.
  9. Taittirīya Saṃhitā, v. 5, 21, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 3;
    Vājasaneyi Saṃhitā, xxiv. 22. 35.

    Cf. Zimmer, Altindisches Leben, 89, 90;
    Lanman, Journal of the American Oriental Society, 19, 151;
    Macdonell, Sanskrit Literature, 150.
"https://sa.wiktionary.org/w/index.php?title=हंस&oldid=505979" इत्यस्माद् प्रतिप्राप्तम्