यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्म्य नपुं।

धनवतां_वासस्थानम्

समानार्थक:हर्म्य

2।2।9।3।1

वातायनं गवाक्षोऽथ मण्डपोऽस्त्री जनाश्रयः। हर्म्यादि धनिनां वासः प्रासादो देवभूभुजाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्म्य¦ न॰ हृ--यत मुट् च। इष्टकाकाष्ठादिरचिते धनिनांगृहभेदे अमरः
“रम्यं हर्म्यतलम्” इति प्रबोध॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्म्यम् [harmyam], [हृ-यत् मुट् च]

A palace, mansion, any large or palatial building; हर्म्यपृष्ठं समारूढः काको$पि गरु- डायते Subhāṣ.; बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या Me.7; Ṛs.1.28; Bk.8.36; R.6.47; Ku.6.42.

An oven, a fire-place, hearth.

A fiery pit, abode of evil spirits, the infernal regions. -Comp. -अङ्गनम्, -णम् the court-yard of a palace. -तलम्, -पृष्ठम्, -वलभी f. the upper room of a palace. -स्थलम् the room of a palace.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्म्य n. ( ifc. f( आ). ; said to be fr. हृ, " to captivate or charm the mind " ; but rather connected with 2. घृand घर्म, and perhaps originally signifying " the domestic fire-hearth ") , a large house , palace , mansion , any house or large building or residence of a wealthy person RV. etc.

हर्म्य n. a stronghold , prison RV. v , 32 , 5 ; viii , 5 , 23

हर्म्य n. a fiery pit , place of torment , region of darkness , the nether world MW.

हर्म्य mfn. living in houses ib.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Harmya denotes the Vedic ‘house’ as a unity including the stabling[१] and so forth, and surrounded by a fence or wall of some sort.[२] It is several times referred to in the Rigveda[३] and later.[४] Cf. Gṛha.

  1. Rv. vii. 56, 16. Cf. x. 106, 5.
  2. Rv. vii. 55, 6. Geldner, Vedische Studien, 2, 278, n. 2, takes harmyeṣṭhāḥ, ‘standing on a house’ (Rv. vii. 56, 16), to refer to princes on the roof of a palace.
  3. i. 121, 1 (the people, viśaḥ, of the house);
    166, 4;
    ix. 71, 4;
    78, 3;
    x. 43, 3;
    73, 10, etc.
  4. Av. xviii. 4, 55 (a palace of Yama);
    Taittirīya Brāhmaṇa, iii. 7, 6, 3, etc.

    Cf. Zimmer, Altindisches Leben, 149.
"https://sa.wiktionary.org/w/index.php?title=हर्म्य&oldid=506327" इत्यस्माद् प्रतिप्राप्तम्