यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमम्, त्रि, (हन्ति उष्माणमिति । हन + “हने- र्हि च ।” उणा० १ । १४६ । इति मक् हि च ।) शीतगुणविशिष्टः । शीतलवस्तु । तत्पर्य्यायः । सुषीमः २ शिशिरः ३ जडः ४ तुषारः ५ शीतलः ६ शीतः ७ । इत्यमरः । १ । ३ । १९ ॥ (यथा, सुश्रुते । ४ । २८ । “अपराह्णे हिमाभि- रद्भिः परिषिक्तगात्रः शालीनां षष्टीकानाञ्च पयसा शर्करामधुरेणौदनमश्नीयात् ॥”)

हिमम्, क्ली, (हन + मक् । हन्तेर्हि च ।) अकाश- वाष्पः । तत्पर्य्यायः । अवश्यायः २ नीहारः ३ तुषारः ४ तुहिनम् ५ प्रालेयम् ६ महिमा ७ । इत्यमरः । १ । ३ । १८ ॥ इन्द्राग्निधूमः ८ खवाष्पः ९ रजनीजलम् १० । इति हारावली ॥ यथा, रघुः । ८ । ४५ । “अथवा मृदुवस्तु हिंमितुं मृदुनैवारभते प्रजान्तकः । हिमसेकविपत्तिरत्र मे नलिनी पूर्ब्बनिदर्शनं मता ॥”) अस्य गुणः । कफवायुवद्धकत्वम् । इति राज- वल्लभः ॥ चन्दनम् । इति मेदिना ॥ पद्मकाष्ठम् । रङ्गम् । मौक्तिकम् । इति राजनिर्घण्टः ॥ नवनीतम् । इति शब्दचन्द्रिका ॥ शीतम् । इति हेमचन्द्रः ॥ (कर्पूरः । पर्य्यायो यथा, -- “पुंसि क्लीवे च कर्पूरः सिताभ्रो हिमबालुकः । घनसारश्चन्द्रसंज्ञः हिमनामापि स स्मृतः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

हिमः, पुं, (हन + मक् हन्तेर्हि च ।) चन्दनवृक्षः । इति हेमचन्द्रः । चन्द्रः । इति शब्दचन्द्रिका ॥ कर्पूरः । इति राजनिर्घण्टः ॥ हेमन्तर्त्तुः । स तु अग्रहायणपौषमासात्मकः । यथा, -- “हिमशिशिरवसन्तग्रीष्मवर्षाशरत्सु स्तनतपनवनाम्भोहर्म्यगोक्षीरपानैः । सुखमनुभव राजंस्तद्द्विषो यान्तु नाशं दिवसकमललज्जाशर्व्वरीरेणुपङ्काः ॥” इति ऋतुसंहारः ॥ हिमालयपर्व्वतः । इति हिमजादिशब्ददर्श- नात् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिम नपुं।

हिमम्

समानार्थक:अवश्याय,नीहार,तुषार,तुहिन,हिम,प्रालेय,मिहिका

1।3।18।1।5

अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम्. प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः॥

 : वर्षोपलः, हिमसमूहः

पदार्थ-विभागः : , द्रव्यम्, जलम्

हिम वि।

शीतलद्रव्यम्

समानार्थक:सुषीम,शिशिर,जड,तुषार,शीतल,शीत,हिम

1।3।19।2।4

शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः। तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः॥

 : हिमम्

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिम¦ न॰ हि--मक्।

१ आकाशच्युते जलकश्चे

२ शीतलस्पर्शे

३ तद्वति त्रि॰ अमरः।

४ सूक्ष्मैलायां

५ रेणुकायां

६ भद्र-मुस्तायाम्

७ नागरमुस्तायां

८ पृक्कायां

९ चणिकायां चस्त्री राजनि॰।

१० अग्रहायणपौपमासात्मके ऋतुभेदे

११ चन्दनवृक्षे पु॰ हेमच॰

१२ कर्पूरे पु॰ राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिम¦ mfn. (-मः-मा-मं) Cold, frigid. n. (-म)
1. Frost, hoar-frost.
2. Ice, snow.
3. Cold.
4. Sandal.
5. Fresh butter.
6. Tin.
7. A pearl.
8. A lotus. m. (-मः)
1. The Sandal tree.
2. The moon.
3. Camphor.
4. The Hima4laya mountain.
5. Winter. f. (-मा)
1. Small carda- moms.
2. RENU4KA4, a perfume.
3. A fragrant grass, (Cyperus.) E. हन् to hurt, मक् Una4di aff., and हि substituted for the root.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिम [hima], a. [हि-मक्] Cold, frigid, frosty, dewy.

मः The cold season, winter.

The moon.

The Himālaya mountain.

The sandal tree.

Camphor.

मम् Frost, hoar-frost; हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव R.1.46;9.25;9.28;15.66;16.44; Ki.5.12; अनन्तरत्न- प्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् Ku.1.3,11.

Cold, coldness.

A lotus.

Fresh butter.

A pearl.

Night.

Tin.

Sandal wood.

Comp. अंशुः the moon; प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः Me.91; मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति Ś.1.2; R.5.16;6.47;14.8; Śi.2.49.

camphor. ˚अभिख्यम् silver. -अङ्कः camphor.-अचलः, -अद्रिः the Himālaya mountain; प्रस्थं हिमाद्रे- र्मृगनाभिगन्धि किंचित् क्वणत् किंनरमध्युवास Ku.1.54; R.4.79; 4.3. ˚जा, ˚तनया

Pārvatī.

the Ganges. -अम्बु, -अम्भस् n.

cold water.

dew; निर्धौतहारगुलिकाविशदं हिमाम्भः R.5.7. -अनिलः a cold wind. -अपहः fire.-अब्जम् a lotus. -अभ्रः camphor.

अरातिः fire.

the sun.

the arka and chitraka plants. -अरिः fire. ˚शत्रुः water; Bu. Ch.11.71. -आगमः the cold or winter-season. -आनद्ध a. frozen. -आर्त a. pinched or shivering with cold, chilled.

आलयः the Himālaya mountain; अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः Ku.1.1.

the white Khadira tree. ˚सुता an epithet of Pārvatī. -आह्वः, -आह्वयः camphor. (-यम्) a lotus.-उत्तरा the tawny grape. -उत्पन्ना a kind of sugar.-उद्भवा the plant called Zedoary. -उस्रः the moon; यदा- प्यानं हिमोस्रेण भनक्त्युपवनं कपिः Bk.9.2. -ऋतुः the winter season.

करः the moon; लुठति न सा हिमकरकिरणेन Gīt.7.

camphor.

कूटः the winter season.

the Himālaya mountain. -खण्डम् a hail stone. -गिरिः the Himālaya.-गुः the moon. -गृहम् a room furnished with cool appliances. -जः the Maināka mountain.

जा the plant Zedoary.

Pārvatī. -ज्योतिस् a. cool-rayed (as the moon). -ज्वरः ague. -झटिः, -झण्टिः mist, fog. -तैलम् a kind of camphor ointment. -दीधितिः the moon; प्रथमं कलाभवदथार्धमथो हिमदीधितिर्महदभूदुदितः Śi.9.29. -दुर्दिनम् wintry weather, cold and bad weather. -द्युतिः the moon. -द्रुमः the Nimba tree. -द्रुह् m. the sun; हरेः प्रगमनं नास्ति, न प्रभानं हिमद्रुहः Bk.9.17. -धातुः the Himālaya mountain. -धामन् m. the moon. -ध्वस्त a. bitten, nipped, or blighted by frost.

पातः cold rain; Pt.3.

fall of snow. -प्रस्थः the Himālaya mountain.-भानुः the moon. -भास्, -रश्मि m. the moon; शोभाभि- भूतहिमबालुकबालुकेन छायाजुषा सविधरोपितपादपेन Rām. ch.5.42; N.2.88; कस्तूरिकां च काश्मीरं पाटीरं हिमबालुकाम् Śiva B.3. 13. -शर्करा a kind of sugar produced from Yavanāla.-शीतल a. ice-cold. -शैलः Himālaya mountain.-श्रथः the moon; चन्दनद्रुमसंच्छन्ना निराकृत-हिमश्रथाः Bk.22. 4. -संहतिः f. a mass of ice or snow. -सरस् n. 'a lake of snow', cold water; न संतापच्छेदो हिमसरसि वा चन्द्रमसि वा Māl.1.31. -स्रुत m. the moon. -स्रुतिः the snow-shower.-हासकः the marshy date-tree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिम m. cold , frost RV. etc.

हिम m. the cold season , winter Ka1lid. Ma1rkP.

हिम m. the sandal tree L.

हिम m. the moon(See. हिम-करetc. ) L.

हिम m. camphor L.

हिम n. frost , hoar-frost , snow (rarely " ice ") , Shad2vBr. etc.

हिम n. sandal-wood (of cooling properties) Sus3r.

हिम n. the wood of Cerasus Puddum L.

हिम n. tin L.

हिम n. a pearl L.

हिम n. fresh butter L.

हिम n. a lotus W.

हिम n. N. of a वर्षVP.

हिम mf( आ)n. cold , cool Ja1takam. [ cf. Zd. zima ; Gk. (?-)? ; ? ; ? ; Lat. bi1mus for bihimus ; hiems ; Slav. zima Lit. ? ]

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hima, denoting ‘cold,’ ‘cold weather,’ is quite common in the Rigveda,[१] but less frequent later.[२] As ‘snow’ the word appears as a masculine in the Taittirīya Brāhmaṇa,[३] and often later as a neuter.[४] Cf. Hemanta.

  1. i. 116, 8;
    119, 6;
    viii. 32, 26, etc.
  2. Av. vii. 18, 2;
    xiii. 1, 46;
    xix. 49, 5 (night as mother of coolness), etc.
  3. iii. 12, 7, 2.
  4. Saḍviṃśa Brāhmaṇa, vi. 9, etc.

    Cf. Hillebrandt, Vedische Mythologie, 3, 192-195.
"https://sa.wiktionary.org/w/index.php?title=हिम&oldid=506393" इत्यस्माद् प्रतिप्राप्तम्