यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमा, स्त्री, (हिम + अर्श आद्यच् । टाप् ।) सूक्ष्मैला । रेणुका । भद्रमुस्ता । नागरमुस्ता । पृक्का । चणिका । इति राजनिर्घण्टः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमा [himā], 1 The cold season, winter.

Small cardamoms.

A kind of grass.

The fragrant drug and perfume called Reṇukā.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमा f. (only with शत)the cold season , winter (also = " a year " ; See. वर्ष) RV. VS. AV.

हिमा f. ( हिमा) , night Naigh. i , 7

हिमा f. ( हिमा, only L. ), cardamoms

हिमा f. Cyperus Rotundus and another species

हिमा f. Trigonella Corniculata

हिमा f. a partic. drug(= रेणुका)

हिमा f. N. of दुर्गा

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Himā denotes ‘winter’ in the combination a ‘hundred winters’ in the Rigveda[१] and elsewhere.[२]

  1. i. 64, 14;
    ii. 33, 2;
    v. 54, 15;
    vi. 48, 8.
  2. Av. ii. 28, 4;
    xii. 2, 28;
    Taittirīya Saṃhitā, i. 6, 6, 3;
    Vājasaneyi Saṃhitā, ii. 27.
"https://sa.wiktionary.org/w/index.php?title=हिमा&oldid=475098" इत्यस्माद् प्रतिप्राप्तम्