यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रादुनिः [hrāduniḥ] नी [nī], नी Hail; ह्रादुनयो विस्फुलिङ्गाः Bṛi. Up.6.2.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रादुनि f. " rattling " , hail RV. VS. Br. ChUp.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hrāduni denotes ‘hail’ in the Rigveda[१] and later.[२]

  1. i. 32, 13;
    v. 54, 3.
  2. Taittirīya Saṃhitā, vii. 4, 13, 1;
    Vājasaneyi Saṃhitā, xxii. 26;
    xxvi. 9, etc.
"https://sa.wiktionary.org/w/index.php?title=ह्रादुनि&oldid=475110" इत्यस्माद् प्रतिप्राप्तम्