आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • आवॆदनम्

व्याकरणांशः सम्पाद्यताम्

नपुंसकलिङ्गम् =

अन्यभाषासु सम्पाद्यताम्

आधारः सम्पाद्यताम्

आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अनुप्रयोग: । प्रयुक्ति: -स्त्री । अयं विधिविशेष: उपयोक्तारं सङ्गणकद्वारा किञ्चित् कार्यं निर्वर्तयितुं समर्था: भवन्ति - यथा सङ्गणकद्वारा लेखनम्, लेखाकरणम् इत्यादीनि कार्याणि । A program that enables a user to something useful with the computer, such as writing or accounting etc.

"https://sa.wiktionary.org/w/index.php?title=application&oldid=481883" इत्यस्माद् प्रतिप्राप्तम्