आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • खण्डः

व्याकरणांशः सम्पाद्यताम्

पुंल्लिङ्गम् [Masculine ], नपुंसकलिङ्गम् [Neuter ]

उदाहरणवाक्यम् सम्पाद्यताम्

सा बालिका रॊटिकाया:खण्डं पक्षिणॆ दत्वा एव स्वयं रॊटिकां खादति ।

अन्यभाषासु सम्पाद्यताम्

आधारः सम्पाद्यताम्

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अङ्क: । द्विमानीयसङ्ख्यालेखनपद्धतौ अयं सूच्यांशस्य लघुतम: अंश: । अस्य मूल्यं शून्यम् (०), एकम् (१) वा स्यात् । The basic unit of information in a binary numbering system (Binary digiT). A bit-value can be either o or 1.

"https://sa.wiktionary.org/w/index.php?title=bit&oldid=482119" इत्यस्माद् प्रतिप्राप्तम्