आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • कंस:

व्याकरणांशः सम्पाद्यताम्

पुंल्लिङ्गम् [Masculine ]

उदाहरणवाक्यम् सम्पाद्यताम्

  • पत्रिकासु सुवर्णस्य अद्यतन मूल्यॆन सह पूर्वदिनस्य मूल्यं कंसॆ दीयतॆ

अन्यभाषासु सम्पाद्यताम्

आधारः सम्पाद्यताम्

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : कोष्ठक: । आवरणम् । कीलफलके विद्यमाने ‘[’ ‘]’ इति चिह्ने । The left ‘[‘ or right ‘]’ bracket character on the keyboard.

"https://sa.wiktionary.org/w/index.php?title=bracket&oldid=482182" इत्यस्माद् प्रतिप्राप्तम्