आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • कन्दः
  • विद्युद्दीपः

व्याकरणांशः सम्पाद्यताम्

  • पुंल्लिङ्गम् [Masculine ], नपुंसकलिङ्गम् [Neuter ]
  • पुंल्लिङ्गम् [Masculine ]

उदाहरणवाक्यम् सम्पाद्यताम्

  • ऋषयः कन्दमूलफलादीनि खादित्वा एव कालयापनं चक्रिरॆ ।
  • विद्युद्दीप: सर्वत्र प्रकाशं प्रसरति ।

अन्यभाषासु सम्पाद्यताम्

आधारः सम्पाद्यताम्

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
"https://sa.wiktionary.org/w/index.php?title=bulb&oldid=482228" इत्यस्माद् प्रतिप्राप्तम्