आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • प्रतिकृतिः

व्याकरणांशः सम्पाद्यताम्

स्त्रीलिङ्गम्

उदाहरणवाक्यम् सम्पाद्यताम्

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : प्रतिलेख: । प्रतिकृति: -स्त्री । सम्पूर्णसञ्चिकाया:, तस्या: एकदेशस्य वा प्रतिकृतिं निर्माय स्थानान्तरे स्थापनम् । To reproduce part of a document or an entire file in another location copy -v प्रतिलेखं लिख् ६-प (प्रतिलेखं लिखति) ।

"https://sa.wiktionary.org/w/index.php?title=copy&oldid=482541" इत्यस्माद् प्रतिप्राप्तम्