आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • च्षकः

व्याकरणांशः सम्पाद्यताम्

पुंलिङ्गम्

उदाहरणवाक्यम् सम्पाद्यताम्

 
cups

यदा श्रान्तः अस्ति, तदा एकः चषकः चायं पीयते चॆत् श्रमपरिहारः लभते।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=cup&oldid=507542" इत्यस्माद् प्रतिप्राप्तम्