आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • निर्दिशति
  • साक्षात्

व्याकरणांशः सम्पाद्यताम्

क्रियापदम् [verb ], अव्ययम्  [Indeclinable ]

उदाहरणवाक्यम् सम्पाद्यताम्

  • मम मित्रम् भासस्य प्रतिमानाटकस्य आधारॆण एकं संस्कृतनाटकं निर्दिशति ।
  • सूर्य एव साक्षात् प्रत्यक्ष दॆवता ।
  • कॊरमङ्गलतः एकः मार्गः साक्षात् जयनगरपर्यन्तं गच्छति ।

अन्यभाषासु सम्पाद्यताम्

== आधारः==
  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
"https://sa.wiktionary.org/w/index.php?title=direct&oldid=482742" इत्यस्माद् प्रतिप्राप्तम्