enough
आङ्ग्लपदम्संपादित करें
(file)
संस्कृतानुवादःसंपादित करें
- पर्याप्तः
व्याकरणांशःसंपादित करें
विशॆषणम्
उदाहरणवाक्यम्संपादित करें
भारतदेशॆ प्रयशः वृष्टिः पर्याप्ता न अस्ति । अन्यभाषासु
- हिन्दी-उचित, काफ़ी, बस, यथेष्ट रूप से, पर्याप्त रूप से
- कन्नड-ತಕ್ಕಷ್ಟು, ಸಾಕಷ್ಟು, ಸಾಕು, ಸಾಲು , ಸಾಕಾಗುವಷ್ಟು , ಯಥೇಷ್ಟವಾಗಿ
- तमिळ-போதுமான அளவு , தேவையளவு , போதுமான , தேவையளவான , மனநிறைவளவான , போதுமான அளவில்
- मलयालम्-തൃപ്തി, പര്യാപ്തി, ബാഹുല്യം, ധാരാളം, പര്യാപ്തമായ
- आङ्ग्ल्म्-sufficient, adequate, decent
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8