आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • असफलता

व्याकरणांशः सम्पाद्यताम्

स्त्रीलिङ्गम्

उदाहरणवाक्यम् सम्पाद्यताम्

क्रमेण न पठतां छात्राणां परीक्षायां असफलता एव भविष्यति ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : वैफल्यम् । विफलता । असफलता । असाफल्यम् । असिद्धि: -स्त्री । संविधाया: तद्घटकस्य वा विनिर्दिष्टमर्यादासु नियोगस्य अनुष्ठाने असामर्थ्यम् । The inability of a system or system component to perform a required function within specified limits.

"https://sa.wiktionary.org/w/index.php?title=failure&oldid=483008" इत्यस्माद् प्रतिप्राप्तम्