आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • १। सूक्षमः
  • २। दण्डः
  • ३। उत्कृष्टः

व्याकरणांशः सम्पाद्यताम्

१। पुल्लिङ्गम् २। पुल्लिङ्गम्, नपुंसकलिङ्गम् ३। विशेषणम्

उदाहरणवाक्यम् सम्पाद्यताम्

१। कोमलसाटिकाः सूक्ष्मैः तन्तुभिः उय्यन्ते । २। यातायातातिक्रमाणां परिणामाः आरक्षकैः कटिनदण्डाः एव भविष्यन्ति । ३। ह्यः श्री मोदि देहल्ल्यां उत्कृष्टभाषणम् कृतवान् आसित् ।

अन्यभाषासु

பண்படுத்தப்பட்ட , சீர் செய்யப்பெற்ற, தெளிவான, தூய்மைமிக்க

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=fine&oldid=483067" इत्यस्माद् प्रतिप्राप्तम्