यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज क्षेपे । गतौ । इति कविकल्पद्रुमः ॥ अजति । इति दुर्गादासः ॥

अज इक भासि (अजि दीप्तौ चुरा इदित्वान्नुम् ।) इति कविकल्पद्रुमः ॥ इक अञ्जयति । भासि दोप्तौ । इति दुर्गादासः ॥

अजः, पुं, (न जायते नोत्पद्यते यः नञ् + जन् + अन्ये- ष्वपि दृश्यत इति कर्त्तरि डः उपपदसमासः ।) (“न हि जातो न जायेऽहं न जनिष्ये कदाचन । क्षेत्रज्ञः सर्व्वभूतानां तस्मादहमजः स्मृतः” ॥ इति भारते । “योमामजमनादिञ्च वेत्ति लोकमहेश्वरम्” । इति भगवद्गीतायाम् ।) ब्रह्मा । विष्णुः । शिवः । कामदेवः । सूर्य्यवंशीयराजविशेषः । स च रघु- राजपुत्त्रः दशरथपिता च । मेषः । इति ज्यो- तिषं ॥ माक्षिकधातुः । इति हेमचन्द्रः ॥ जन्म- रहिते वाच्यलिङ्गः । छागः । इति मेदिनी ॥ तत्- परीक्षा । यथा, -- “नक्षत्राणां विभेदेन नराणान्तु गणत्रयं । तेषां शुभाय निर्द्दिष्टं पशुवस्तत्रयं बलौ ॥ ये कृष्णाः शुचयश्छागाः पशवोऽन्ये तथैव च । देवजातिमिरुत्सृज्यास्ते सर्व्वार्थोपसिद्धये ॥ ये पीता हरिता वापि नरजातेरुदीरिताः । ये शुक्लाश्च महान्तो वा रक्षोजातेः शुभप्रदाः ॥ यो मोहादथवाज्ञानाद्वलिमन्यं प्रयच्छति । बध एव फलं तस्य नान्यत् किञ्चित् फलं भवेत्” ॥ इति युक्तिकल्पतरुः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज पुं।

अजः

समानार्थक:स्तभ,छाग,वस्त,छगलक,अज

2।9।76।1।7

अजा छागी शुभच्छागबस्तच्छगलका अजे। मेढ्रोरभ्रोरणोर्णायु मेष वृष्णय एडके॥

पत्नी : अजा

वृत्तिवान् : अजाजीवनः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

अज पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

3।3।30।2।1

केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः। अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

अज पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

3।3।30।2।1

केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः। अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज¦ षतौ क्षेपणे च भ्वादि॰ पर॰ सक॰ सेट्। अजति। अवैषीत्--आजीत्। तृच् अजिता--वेता। घञ्। आजः।
“अजन्ति वह्निं सदनान्यच्छ” इति वेदः।

अज¦ दीप्तौ इदित् चुरादि॰ उभय॰ सेट् अक॰। अञ्जयतिते। आञ्जिजत् त।

अज¦ पु॰ न जायते जन ड न॰ त॰। ईश्वरे,
“न जातो नजनिष्यते” इति श्रुतेः
“न हि जाती न जायेऽह नजनिष्ये कदाचन। क्षेत्रज्ञः सवभूतानां तस्मादहसजःस्मृतः” [Page0087-a+ 38] इति भार॰। जीवे च
“अजोनित्यः शाश्वतोऽयं पुराणोन हन्यते हन्यमाने शरीरे” इति गीता।
“जहात्येनांभुक्तभोगामजोऽन्य इति” श्रुतिः। स हि स्वीपाधिभूतबुद्धिनिष्ठकर्म्मभिरारब्धदेहमधिष्ठाय बुद्धिनिष्ठकर्त्तृत्वादिक-मात्मन्यभिमन्यमानः जीव इति व्यवह्रियते
“न जायतेम्रियते वा कथञ्चित् नायं भूत्वा भविता वा न भूय” इतिगीतायां तस्य जन्मादिशून्यत्वमुक्तं तच्च
“जायते अस्ति वर्द्धतेविपरिणमते अपक्षीयते नश्यतीति” यास्कोक्तषड्भाव-विकाराणामुपलक्षणमाद्यन्तयोः जन्मनाशरूपविकारयो रभा-वकथनेन तदन्तःपातिनामपि सन्दंशपतितन्यायेन ग्रहणा-वश्यम्भावात्। स च ब्रह्माभिन्न एवेति वेदान्तिमतम् बुद्धिरूपो-पाधीनां नानात्वात् न सर्वव्यवहारसाङ्कर्य्यम्। बहव इतिसाङ्ख्यादयः
“जन्मादिव्यवस्थातः पुरुषबहुत्वमिति” पुरुष-स्योपाधिभूतबुद्धिभेदेऽपि
“उपाधिर्भिद्यते न तु तद्वानिति” सूत्रेण उपाधिभेदेऽपि उपहितस्यैकत्वेन न भेदः, विशिष्ट-स्यानतिरिक्ततया न जन्मादिव्यवस्थेति पुरुषबहुत्वमङ्गी-चक्रुः कर्त्तृत्वादिकं बुद्धिगतमपि स्वोपाहितचैतन्ये एवप्रतिविम्बति तेन तदविविक्तचैतन्ये तदवभासात् पुरुषस्यभोगः,
“चिदवसानोभोग इति” सूत्रे तथैव प्रतिपादनात्एवञ्च यावत्यः बुद्धिव्यक्तयस्तावन्त एव पुरुषाः स्वस्वोपाधिकृतंकर्म्मादिकं स्वकर्त्तृकतया अभिमन्यमानास्तत्प्रयुक्तं सुख-दुःखादिकमात्मीयत्वेन अभिमन्यमानाः भोक्तारैति व्यव-ह्रियन्ते अतएवोक्तम्
“बुद्धेर्भोग इवात्मनीति”।
“कामःसंकल्पो चिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एवेति” श्रुतेः ज्ञानादिवृत्तीनां मनोजन्यत्वात्मनोधर्म्मत्वम् सांख्यवेदान्तिनोस्तुल्यम् जीवस्य विभुत्वाङ्गी-कारेऽपि स्वोपाधिबुद्ध्यधिष्ठानदेह एव विशेषसंयोगात्तत्रैव आत्मत्वाभिमानः नान्यदेहेषु, तेषां स्वभोगार्थंस्वोपाधिबुद्धिकृतकर्म्मारब्धत्वाभावात्। एवं सुखदुःखानुस-न्धानमपि स्वोपाधिकृतकर्म्मविशेषादेवेति तत्तद्भेदव्यवस्थेति। ज्ञानकारणमनसाञ्च पुरुषभेदेन भिन्नत्वात् न परानुसन्धा-नेनापरस्यानुसन्धानप्रसङ्ग इति सांख्यभेदान्तयोस्तुल्यम्। विशिष्टस्यातिरिक्तत्वानतिरिक्त एव तयोर्विसंवादः। नैया-यिकवैशेषिकादयस्तु ज्ञानादयो जीवधर्म्माः जीवाश्चवहवः नित्या विभवश्च कर्त्तृत्वं भोक्तृत्वञ्च जीवाना-मेव धर्म्मः, तेषां विभुत्वेऽपि स्वादृष्टारब्धदेहेष्वेव संयोग-विशेषः सएव जन्म, तद्वियोगश्च सरणमित्येव विशेषः न तुस्वतो जन्मनाशाविति स्वीचक्रुः। तेन तन्मतेऽपि न अज-[Page0087-b+ 38] त्वव्याघातः। एवं सर्व्वदर्शनाङ्गीकृतसरणावजत्वम्। माध्वास्तु जीवस्याणुत्वमीश्वरादुत्थितत्वञ्च
“एतस्यैवविस्फुलिङ्गाव्युच्चरन्तीति” श्रुतेस्तत्रैव तात्पर्य्यात्
“बालाग्रशतधारस्य शतधा कल्पितस्य च। भागो जीवः सविज्ञेय” इत्युक्तेश्च जीवस्याणुत्वम् अणुत्वेऽपि तेषां सर्व्व-देहगतसुखाद्यनुसन्धानं गुणद्वारैव, यथा गृहैकदेशस्थितंकस्तूरीप्रभृतिसुगन्धि द्रव्यं सौरभेण सर्वं गृहमामोदयति एवंहृदयस्थं विस्फुलिङ्गरूपं चैतन्यं सर्वदेहगतं प्रकाशं कुर्वत्शब्दादीन् विषयांश्चावभासयत् सर्वव्यापीत्युच्यते न तुस्वरूपतः
“अणोरणीयान् महतो महीयानिति” श्रुतेःस्वरूपगुणाभ्यां अणुत्वमहत्त्वयोः सम्भवपरतायामेव तात्-पर्य्यात्। अजत्वव्यपदेशस्तु भूतारब्धत्वाभावकृतं गौणमतो-ऽत्र अजशब्दो भाक्त एव इत्युररीचक्रुः। चार्वाकमतेतु आत्मनो नाजत्वं देहाकारपरिणतभूतचतुष्टयस्यैवतेषां मते जीवत्वात् तद्विवरणं चेतनशब्दे वक्ष्यते। सौगतादिमते तु जीवानां संविदनतिरिक्ततया सर्व-संविदनुस्यूतत्वात् जन्मान्तरभाविनः अपवर्गरूपफलादेःस्वीकाराच्च नित्यत्व, नित्यत्वाच्च अजत्वमिति भेदः।
“सत्वं रजस्तम इति प्रकृते र्गुणास्तैर्युक्तः परः पुरुष एकइहास्य धत्ते। स्थित्यादये हरिविरिञ्चिहरेति संज्ञा” मित्यु-क्तेश्च ईश्वरस्यैव खोपाधिमायागतसत्वरजआद्युपाधिभिःजन्मस्थितिनाशनरूपकार्य्यकरणार्थमायाविर्भावात् अजस्वरू-पाननतिरेकात् तेषामजत्वं तेन ब्रह्मणि, विष्णौ, हरे चपु॰। न जायते इत्यजा। सांख्यमतसिद्धप्रधानापरपर्य्यायेसाम्यावस्थापन्नसत्वरजस्तमोरूपगुणत्रयात्मके स्त्री।
“अजा-मेकां लोहितशुक्लकृष्णवर्णाः सरूपाः बह्वीः प्रजाः सृज-मानामिति” श्रुतिः। सत्वादिगुणानुसारेण श्वेतादिरूप-युक्तबहुकार्य्यस्रष्टृत्वाच्च तस्याः नानावर्ण्णत्वमिति सांख्याः। वेदान्तिनस्तु एतां श्रुतिं तेजोऽबन्नरूपपरतया व्याचक्रुः। तथा हि
“हन्ताहमिमास्तिस्रो देवता अनेन जीवेना-त्मनानुप्रविश्य नामरूपे व्याकरवाणीति” तेजोऽबन्नाभि-मानिनीस्तिस्रो देवता अनुप्रविश्येत्युक्तेः प्रक्रान्ततेजोऽ-बन्नानामेव भौतिकसृष्ट्युपादानत्वावगमात् तासामेवप्रकृतित्वेन अजत्वम्, तासाञ्च लोहितादिरूपाणि तत्प्रक-रणशेषे उक्तानि
“यल्लोहितं रूपं तत्तेजसो रूपं, यच्छुक्लंतदपां, तत् कृष्णं तदन्नस्येति”। एवञ्चोक्तश्रुत्युक्तलोहिता-दिरूपाणामेवेह श्रुतौ प्रप्त्वभिज्ञानात् अजाशब्देन तेजोऽ-बन्नरूपप्रकृतेर्ग्रहणमिति” तेन अजामित्यादिश्रुतौ अजा-[Page0088-a+ 38] शब्देन तादृशप्रकृतिरेव बोध्यते। तथा च तादृश्यां तेजो-बन्नाभिमानिदेवतायां स्त्री। अजाशंब्दीक्ता नानागुणाःसन्त्यस्य अच्। छागे तस्य नानावर्ण्णत्वात्तथात्वम्। छाग्यांस्त्री जातित्वेऽपि अजादित्वात् टाप्।
“अजागलस्तन-च्छायेति” ज्योतिषम्। द्वादशधा विभक्तस्य राशिचक्रस्यमेषरूपे प्रथमे राशौ
“जीवार्किभानुजेज्यनां क्षेत्राणिस्युरजादयैति” ज्योतिषम् तस्य मेषरूपत्वेऽपि मेषस्यअजतुल्याजाधिष्ठितरूपाभ्यां तत्त्वम्। मेषे च अजेन ब्रह्मणादक्षयज्ञभङ्गसमये मेषरूपधारणेन पलायमानत्वात् अजा-धिष्ठितरूपवत्त्वात् मेषस्य उपचारात् अजत्वम्। माक्षिक-धातौ पु॰। जननशून्ये गगनादौ त्रि॰। आत् विष्णो-र्जायते इति। चन्द्रे कामे, च पु॰।
“चन्द्रमा मनसोजात इति” श्रुतौ विष्णोर्मनीजन्यत्वाच्चन्द्रस्य अजत्वम्॥ कामस्य वासुदेवात् रुक्मिण्यां जातत्वं भागवते प्रसिद्धम्दशरथपितरि रघुराजपुत्त्रे रामचन्द्रस्य पितामहे सूर्य्य-वंश्ये नृपभेदे च। तस्याजत्वञ्च अजरूपब्रह्मणो मूहूर्त्त-जातत्वात् यथोक्तं रघौ
“ब्राह्म्ये मूहूर्त्ते किल तस्य देवीकुमारकल्पं सुषुवे कुमारम्। अतः पिता ब्रह्मण एवनाम्ना तमात्मजन्मानमजं चकारेति” तच्चरितञ्च तत्रैवपञ्चमाद्यष्टमसर्गान्ते द्रष्टव्यम्। छागतुल्याकारवत्त्वात्औषधिविशेषे स्त्री। तल्लक्षणं
“अजास्तनाभकन्दा तुसक्षीरा क्षुपरूपिणी। अजा महौषधी ज्ञेया शङ्खकुन्दे-न्दुपाण्डरेति” वैद्यकम्। ऋषिभेदे पु॰। गर्गा॰ यञ्। आज्यः तदपत्ये। बहुषु लुक्। अजाः। नडा॰ फक्। आजायनः तद्गोत्रापत्ये। उपमानतया पूर्व्वनिर्द्देशेतदन्तपादस्य नान्त्यलोपः। अजपादः स्त्रियान्तु कुम्भप॰ङीप् अन्त्यलोपः पदादेशश्च। अजपदीति भेदः। एका-दशरुद्रमध्ये प्रथमे रुद्रे पु॰। तद्विवरणम् अजैकपादशब्देदश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज¦ r. 1st cl. (अजति)
1. To go.
2. To blame. or censure: the root is irregular, वी being substituted for it before many of the inflecti- ons, as विवाय, वीयात् &c. with an indicatory इ अजि r. 10th cl. (अञ्जयति) To shine.

अज¦ m. (-जः) A name of BRAHMA4
2. Also of VISHN4U
3. A name of SIVA.
4. Also of KA4MA. CUPID.
5. A proper name, the son of RAGHU, and father of DA4SARATHA.
6. A he-goat.
7. A sheep.
8. A mineral substance. See माक्षिक f. (-जा)
1. A she-goat.
2. Illusion, the unreality of the universe, personified as Sakti. mfn. (-जः-जा-जं) Unborn. E. अ neg. and ज born. unborn; or अज to go, aff. अच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज [aja], a. [न जायते; जन्-ड. न. त.] Unborn, existing from all eternity; यो मामजमनादिं च वेत्ति लोकमहेश्वरम् Bg.1. 3; अजस्य गृह्णतो जन्म R.1.24.

जः The 'unborn', epithet of the Almighty Being; न हि जातो न जाये$हं न जनिष्ये कदाचन । क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः स्मृतः ॥ Mb.; also a N. of Viṣṇu, Śiva or Brahmā.

The (individual) soul (जीवः) अजो नित्यः शाश्वतो$यं पुराणो न हन्यते हन्यमाने शरीरे Bg.2.2.

A ram, he-goat (अजेन ब्रह्मणा दक्षयज्ञभङ्गसमये मेषरूपग्रहणेन पलायमानत्वात् अजाधिष्ठितरूपवत्त्वात् मेषस्य उपचारात् अजत्वम् Tv.]

The sign Aries.

A sort of corn or grain; अजैर्यष्टव्यं तत्राजा व्रीहयः Pt.3.

Mover, leader (Ved.), said of Indra, Maruts, &c.; a drove.

N. of a mineral substance (माक्षिकधातु).

N. of the Moon or Kāmadeva (आत् विष्णोर्जायते इति; cf. चन्द्रमा मनसो जातः).

A vehicle of the sun.

N. of the father of Daśaratha and grand-father of Rāma; so called because he was born on the Brāhma Muhūrta.

N. of a Ṛiṣi. cf. अजो हरौ हरे कामे विधौ छागे रघोः सुते । Nm. -Comp. -अदः [अजम् अत्तीति; अद्-कर्मण्यण् P.III.2.9.] N. of the ancestor of a warrior tribe, P.IV.1.171. -अदनी [अजैः तृप्त्या अन्यैः दुःखस्पर्शत्वे$पि अद्यते; अद् कर्मणि ल्युट्] a kind of prickly nightshade, दुरालभा (Mar. धमासा). -अन्त्री [अजस्य अन्त्रमिव अन्त्रं तदाकारवती मञ्जरी यस्याः] N. of a potherb Convolvulus Argenteus, नीलबुह्ना. (Mar. शंखवेल ?)-अविकम् [अजाश्चावयश्च तेषां समाहारः द्वन्द्व] goats and sheep; small cattle; अजाविके तु संरुद्धे Ms.8.235. खरोष्ट्र- महिषीश्चैव यच्च किञ्चिदजाविकम् Mb.1.113.35. -अश्वम् goats and horses. (-श्वः) the Sun or Pūṣan, who has goats for the horses. -एकपाद्-दः [अजस्य छागस्य एकः पाद इव पादो यस्य] N. of one of the 11 Rudras, or of the asterism पूर्वाभाद्रपदा presided over by that deity. -एडकम् [अजाश्च एडकाश्च तेषां समाहारः] goats and rams. -कर्णः -कर्णकः [अजस्य कर्णं इव पर्णं यस्य-स्वार्थे कन्] N. of the plant असनवृक्ष Terminalia Alata Tomentosa; of another tree साल Shorea Robusta. -गन्धा [अजस्य गन्ध इव गन्धो यस्याः सा] the shrubby basil, वनयामानी. -गन्धिका a kind of वर्वरीशाक (Mar. तिलवणी, कानफोडी). -गन्धिनी = अजशृङ्गी q. v. -गरः [अजं छागं गिरति भक्षयति; गॄ-अच्] a huge serpent (boa-constrictor) who is said to swallow goats. (-री) N. of a plant. -गल See अजागल below. -गल्लिका [अजस्य गल्ल इव] an infantile disease (Mentagra). -जीवः, -जीविकः [अजैस्तच्चारणेन जीवति; अजा एव जीविका यस्य वा] a goat-herd; so -˚पः, -˚पालः. -दण्डी [अजस्य ब्रह्मणो दण्डो यस्याः सा] ब्रह्मदण्डी a kind of plant (ब्रह्मणो यज्ञार्थदण्डस्य तदीयकाष्ठेन करणात् तथात्वम्).

देवता N. of the 25th asterism. पूर्वाभाद्रपदा.

fire, the presiding deity of goats (रौद्री धेनुर्विनिर्दिष्टा छाग आग्नेय उच्यते). -नामकः [अजः नाम यस्य सः कप्] a mineral substance. -नाशनः A wolf.

पतिः the best of goats.

N. of Mars; lord of the sign Aries. -पथः = अजवीथिः q. v. -पदः, -पाद्-दः N. of a Rudra; See अजैकपाद above. -बन्धुः [अजस्य बन्धुरिव मूर्खत्वात्] a fool (silly like the goat). -भक्षः [अजैर्भक्ष्यते असौ भक्ष्-कर्मणि घञ्] N. of the वर्वरी plant (तिळवण the leaves of which are very dear to goats). -मायु a. Ved. bleating like a goat (a frog) गोमायुरेक अजमायुरेकः Rv.7. 13.6,1. -मारः [अजं मारयति विक्रयार्थं; मृ-णिच्-अण्]

a butcher.

N. of a country (the modern Ajmeer, which, it is supposed, formerly abounded in butchers).

N. of a tribe (गण). -मीढः [अजो मीढो यज्ञे सिक्तो यत्र ब.]

N. of the place called Ajmeer.

N. of the eldest son of Hasti, born in the family of Puru, son of Yayāti.

N. of a son of सुहोत्र and author of some Vedic hyms like Rv.4.43.

surname of Yudhisṭhira.-मुख a. goat-faced. (खः) N. of a Prajāpati (Dakṣa). When Dakṣa reviled Śiva at his sacrificial session, Vīrabhadra pulled out his face, and afterwards at the request of Śiva himself he put up a goat's face in place of the original human one. (-खी) N. of a Rākṣasī kept to watch over Sītā in the Aśoka garden at Laṅkā. -मोदा, -मोदिका [अजस्य मोद इव मोदो गन्धो यस्याः, अजं मोदयतीति वा] N. of a very useful medicinal plant, Common Carroway; the species called Apium Involucratum or Ligusticum Ajowan (Mar. ओंवा). अजमोदां च बाह्लीकं जीरकं लोध्रकं तथा । �+Śiva. B.3.18-लम्बनम् [अज इव लम्ब्यते गृह्यते कृष्णवर्णत्वात् कर्मणि ल्युट्] antimony. (Mar. सुरमा). -लोमन्, -लोमी -मा [अजस्य लोमेव लोममञ्जरी यस्य-स्याः वा] cowage, Carpopogon Pruriens (Mar. कुहिली). -वस्तिः [अजस्य वस्तिरिव वस्ति- र्यस्य] N. of a sage, or of a tribe sprung from him.-वीथिः -थी f. [अजेन ब्रह्मणा निर्मिता वीथिः शाक त.]

one of the three divisions of the southern path comprehending the three asterisms मूल, पूर्वाषाढा and उत्तराषाढा; a sort of heavenly passage (गगनसेतु, यमनाला); पितृयानो$- जवीथ्याश्च यदगस्त्यस्य चान्तरम् Y.3.184.

goat's path.-शृङ्गी [अजस्य मेषस्य शृङ्गमिव फलं यस्याः सा] N. of a plant, विषाणी or Odina Wodier, highly medicinal, (Mar. मेंढशिंगी), See मेषशृङ्गी.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज m. a drove , troop (of मरुत्s) AV.

अज m. a driver , mover , instigator , leader

अज m. N. of इन्द्र, of रुद्र, of one of the मरुत्s([ अज एक-पाRV. , and अज एक-पादAV. ]), of अग्नि, of the sun , of ब्रह्मा, of विष्णु, of शिव, of काम(See. 2. अ-ज)

अज m. the leader of a flock

अज m. a he-goat , ram([ cf. Gk. ? ,? ; Lith. ?])

अज m. the sign Aries

अज m. the vehicle of अग्नि

अज m. beam of the sun ( पूषन्)

अज m. N. of a descendant of विश्वामित्र, and of दशरथ's or दीर्घबाहु's father

अज m. N. of a mineral substance

अज m. of a kind of rice

अज m. of the moon

अज m. pl. N. of a people RV. vii , 18 , 19

अज m. of a class of ऋषिs MBh.

अज/ अ-ज mfn. not born , existing from all eternity

अज/ अ-ज m. N. of the first uncreated being RV. AV.

अज/ अ-ज m. ब्रह्मा, विष्णु, शिव, काम

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of ब्रह्मा. भा. II. 4. १९; वा. ७३. ६२; ९८. ५४.
(II)--a son of प्रतिहर्ता and Stuti. भा. V. १५. 5.
(III)--a Rudra, and a son of भूत and सरूपा. भा. VI. 6. १७.
(IV)--the son of Raghu, and father of दशरथ. (Burnouf makes Aja, son of पृथुश्रवस्. But पृथुश्रवस् here is an adjective of Raghu meaning--highly renowned). भा. IX. १०. 1; Br. III. ६३. १८४; वा. ८८. १८३: Vi. IV. 4. ८५-6. [page१-028+ २५]
(V)--the son of ऊर्ध्वकेतु and father of Purujit. भा. IX. १३. २२.
(VI)--a तुषित god. Br. II. ३६. १०.
(VII)--a son of Uttama Manu. Br. II. ३६. ३९; वा. ६१. १८५; ६२. 9. ३४; Vi. III. 1. १५.
(VIII)--a कूष्माण्ड Pis4a1ca, one of the two sons of कपी. Had a daughter जन्तुधना. Br. III. 7. ७४-85.
(IX)--an attribute of कुमार. Br. III. १०. ४८.
(X)--a सुधमान god. Br. IV. 1. ६०.
(XI)--a horse of the chariot of the moon. M. १२६. ५२.
(XIII)--a son of भृगु. वा. ६५. ८७.
(XIV)--a division of the night. वा. ६६. ४३.
(XV)--the name of a दानव. वा. ६८. ११. [page१-029+ २८]
(XVI)--the name given to Dhanvantari when he first appeared out of the churning of the ocean for nectar. वा. ९२. १०.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aja : m. (pl.): A class of ṛṣis.

Ajas mentioned among the Ṛṣis who waited on Pitāmaha (Brahman) in his Bhavana (ajāś caivāvimūḍhāś ca…/ṛṣayaḥ sarva evaite pitāmaham upāsate) 1. 203. 5.


_______________________________
*1st word in left half of page p609_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aja : m. (pl.): A class of ṛṣis.

Ajas mentioned among the Ṛṣis who waited on Pitāmaha (Brahman) in his Bhavana (ajāś caivāvimūḍhāś ca…/ṛṣayaḥ sarva evaite pitāmaham upāsate) 1. 203. 5.


_______________________________
*1st word in left half of page p609_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aja, Ajā.--This is the ordinary name for goat in the Rigveda[१] and the later literature. The goat is also called Basta, Chāga, Chagala. Goats and sheep (ajāvayaḥ) are very frequently mentioned together.[२] The female goat is spoken of as producing two or three kids,[३] and goat's milk is well known.[४] The goat as representative of Pūṣan plays an important part in the ritual of burial.[५] The occupation of a goatherd (ajapāla) was a recognized one, being distinguished from that of a cowherd and of a shepherd.[६]

Aja.--The Ajas are named in one verse of the Rigveda[७] as having been defeated by the Tṛtsus under Sudās. They are there mentioned with the Yakṣus and Śigrus, and Zimmer[८] conjectures that they formed part of a confederacy under Bheda against Sudās. The name has been regarded as a sign of totemism,[९] but this is very uncertain, and it is impossible to say if they were or were not Āryans.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज पु.
बकरा, ऋ.वे. 1०.9०.1०; अ.वे. 5.31.2; वा.सं. 3.43; प्रजापति के लिए बलि के रूप में प्रदान किया जाता है, शां.श्रौ.सू. 1.1; ‘अश्वो अजस्तूपरो गोमृग इति प्राजापत्याः’, आश्व.श्रौ.सू. 1०.9.5; सोम-याग के अगिन्षोमीय कृत्य में अर्पित किया जाता है, आप.श्रौ.सू. 1०.29.4; 11.17.1; अच्छावाकवाद अज 38 16.8.3; 19.2.1; ‘उत्तरेण गार्हपत्यायतनं कल्माषम् अजं बधनति’, आप.श्रौ.सू. 5.7.17 (अग्न्याधेय), ‘ब्रह्मन्’ को दक्षिणा के रूप में दिया जाने वाला, अ.वे. 9.5.7, सुब्रह्मण्य निगद को गाने के अवसर पर, पञ्च.ब्रा. 18.9.19; आश्व.श्रौ.सू. 9.4.11; अगनीध को (देय), आप.श्रौ.सू. 5.2०.7; शां.श्रौ.सू. 2.3.22; ला.श्रौ.सू. 4.12.1०; ‘अगिन्स्तुत’-संज्ञक एकदिवसीय सोम याग के अवसर पर, ला.श्रौ.सू. 8.7.1; गोदाने अजः केशप्रतिग्रहाय, द्रा.गृ.सू. 2.5.5; गो.गृ.सू. 3.1.9; अगिन्देवता के लिए पवित्र ‘आगन्ेयो वाजः’, गो.ब्रा. 2.3.9; इसके कर्ण में आहुति ‘अजस्य वा कर्णे ------ जुहुयात्’, षड्वि.ब्रा. 4.(5). 1.12; का.श्रौ.सू. 25.4.4 (प्रायश्चित्तीय कर्म) जौ के साथ मांस पकाया जाता है और खाया जाता है, भा.मे. 1.12.4.5। अज एकपाद वि. एक पैर वाला बकरा (एक गौण वैदिक देवता), ऋ.वे. 2.31.6; अ.वे. 13.1.6; तै.सं. 4.4.1०.3, वा.सं. 5.33; पञ्च.ब्रा. 1.4.12; ता.ब्रा. 3.1.2.8; उसे आहुति दी जाती है, पार.गृ.सू. 2.15.2।

  1. Aja in Rv. x. 16, 4;
    i. 162, 2. 4;
    Av. ix. 5, 1;
    Vājasaneyi Saṃhitā, xxi. 9, etc.;
    ajā in Rv. viii. 70, 15;
    Av. vi. 71, 1;
    Vājasaneyi Saṃhitā, xxiii., 56, etc.
  2. Rv. x. 90, 10;
    Av. viii. 7, 25;
    Vājasaneyi Saṃhitā, iii. 43, etc.
  3. Taittirīya Saṃhitā, vi. 5, 10, 1.
  4. Taittirīya Saṃhitā, iv. 1, 6, 1;
    v. 1, 7, 4. Cf. Hillebrandt, Vedische Mythologie, 3, 364, n. 4.
  5. Rv. x. 16, 4, etc. Cf. p. 9.
  6. Vājasaneyī Saṃhitā, xxx. 11;
    Taittirīya Brāhmaṇa, iii. 4, 9, 1.
  7. vii. 18. 19.
  8. Altindisches Leben, 127, Cf. Ludwig, Translation of the Rigveda, 3, 173.
  9. Cf. Macdonell, Vedic Mythology, 153;
    Keith, Journal of the Royal Asiatic Society, 1907, 929;
    Aitareya Āraṇyaka, 200, 21;
    Risley, Peoples of India, 83 et seq.
"https://sa.wiktionary.org/w/index.php?title=अज&oldid=484482" इत्यस्माद् प्रतिप्राप्तम्