यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बस्त¦ m. (-स्तः) A goat.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बस्तः [bastḥ], A goat; भवन्त्यध्वर्यवश्चान्ये बस्तश्मश्रुर्भृगुर्भवेत् Bhāg. 4.7.5. -Comp. -कर्णः the Śāla tree. -गन्धा a shrubby basil. -मारम् ind. after the manner of the dying of a goat.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बस्त m. (also written वस्त)a goat RV. etc. etc.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Basta denotes the ‘goat’ in the Rigveda[१] and the later literature.[२]

  1. i. 161, 13. The passage is unintelligible;
    for a guess, see Tilak, Orion, 166 et seq., and cf. Hillebrandt, Vedische Mythologie, 3, 145, n. 2.
  2. Taittirīya Saṃhitā, ii. 3, 7, 4;
    v. 3, 1, 5;
    7, 10, 1;
    Kāṭhaka Saṃhitā, xvii. 2;
    Vājasaneyi Saṃhitā, xiv. 9;
    Taittirīya Brāhmaṇa, i. 3, 7, 7;
    Bṛhadāraṇyaka Upaniṣad, i. 4, 9 (Mādhyaṃdina = i. 4, 4 Kāṇva), etc., and cf. Av. viii. 6, 12;
    xi. 9, 22.
"https://sa.wiktionary.org/w/index.php?title=बस्त&oldid=474066" इत्यस्माद् प्रतिप्राप्तम्