सम्स्कृतम् सम्पाद्यताम्

नामः सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

नगर-अर्णव-शैल-ऋर्तु-काव्यादर्शं-महाकाव्यलक्षणम्

कोशप्रामाण्यम् सम्पाद्यताम्

समुद्रोब्धिरकूपारः पारावार सरित्पतिः उदन्वानुदधिः सिन्धुः सरस्वान् सागरोर्णवः।

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्णवः, पुं, (अर्णांसि जलानि सन्त्यस्मिन्, अर्णसो- लोपश्चेति वः सलोपश्च ।) समुद्रः । इत्यमरः ॥ (“अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः” । इति रघुवंशे ।)

"https://sa.wiktionary.org/w/index.php?title=अर्णवः&oldid=453687" इत्यस्माद् प्रतिप्राप्तम्