यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदार¦ पु॰ आ + दृ--वेदे बा॰ घञ्। आदरे
“आदारो वासभानाम्” ऋ॰

१ ,

४६ ,

४ ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदारः [ādārḥ], Ved.

Allurement, attraction, an instigator (Sāy.).

N. of a plant used instead of Soma (when it is not available).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदार/ आ-दार m. (according to Sa1y. on RV. i , 46 , 5 = आ-दरfr. आ-दृabove ) , N. of a plant that can be substituted for the सोम.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ādāra was a kind of plant which was prescribed as a substitute for Soma.[१] It is identified in the Śatapatha Brāhmaṇa[२] with Pūtīka.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदार पु.
एक वनस्पति का नाम, जिसकी लकड़ी का उपयोग प्रवर्ग्य-पात्रों को तैयार करने में किया जाता है, बौ.श्रौ.सू. 9.1-2; ऋ.वे. 1.26.5 (खदिरवल्ली)।

  1. Satapatha Brāhmaṇa, iv. 5, 10, 4.
  2. xiv. 1, 2, 12. Cf. Kāthaka Saṃhitā, xxiv. 3;
    Kātyāyana Śrauta Sūtra, xxv. 12, 19.

    Cf. Zimmer, Altindisches Leben, 276.
"https://sa.wiktionary.org/w/index.php?title=आदार&oldid=477126" इत्यस्माद् प्रतिप्राप्तम्