यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूतीकः, पुं, (पुति + वा ङीष् । तद्वत् कायतीति । कै + कः ।) पूतिकरञ्जः । इत्यमरटीकायां भरतः ॥ (यथास्य पर्य्यायः । “पूतीकरञ्जः पूतीकः प्रकीर्य्यश्च सकण्टकः ॥” इति वैद्यकरत्नमालायाम् ॥ यथा च सुश्रुते । १ । ३६ । “पूतीकश्चित्रकः पाठा विडङ्गैलाहरेणवः ॥”) गन्धमार्जारः । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूतीक¦ पु॰ पूतिक + पृषो॰। पूतिकरञ्जे अमरः।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूतीक m. a species of plant serving as a substitute for the सोमplant (often explained by रोहिष, perhaps Guilandina Bonduc) TS. Br. S3rS. Sus3r.

पूतीक m. the polecat , civet-cat L. (See. पूतिक).

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pūtīka is the name of a plant often mentioned[१] as a substitute for the Soma plant. It is also given in the Taittirīya Saṃhitā[२] as a means of making milk curdle, being an alternative to the bark of the Butea frondosa (parṇa-valka). It is usually identified with the Guilandina Bonduc, but Hillebrandt[३] makes it out to be the Basella Cordifolia.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूतीक पु.
सोम-लता के विकल्प के रूप में प्रयुक्त होने वाली वनस्पति (पौधा), इसके भी स्थानापन्न के रूप में ‘आदार’ एवं ‘फाल्गुन’ का प्रयोग किया जाता है, आप.श्रौ.सू. 14.24.12; अथवा अर्जुन, पञ्च.ब्रा. 9.3.3. इसका नामान्तर ‘पूतिका’ भी है ‘वेदेऽपि सोमस्य स्थाने पूतिकातृणान्य- भिषुणुया-दित्युच्यते’ महा.भा.पा. 1.1.56 पर।

  1. Kāṭhaka Saṃhitā, xxxiv. 3 (pūtika, as quoted in the St. Petersburg Dictionary, s.v.);
    Śatapatha Brāhmaṇa, xiv. 1, 2, 12. Cf. iv. 5, 10, 4;
    Pañcaviṃśa Brāhmaṇa, viii. 4, 1;
    ix. 5, 3, etc.
  2. ii. 5, 3, 5.
  3. Vedische Mythologie, 1, 24, n. 3. Cf. Roth, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 35, 689;
    Zimmer, Altindisches Leben, 63, 276.
"https://sa.wiktionary.org/w/index.php?title=पूतीक&oldid=479326" इत्यस्माद् प्रतिप्राप्तम्