यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुः, पुं, क्ली, (एति इण् गतौ छन्दसीण इत्युण् ।) जीवितव्याप्यकालः । इति जटाधरः ॥ (जीवनं, प्राणाः । यथा महाभारते, -- “अहं केशरिणः क्षेत्रे वायुना जगदायुना । जातः कमलपत्राक्षो हनूमान्नाम वानरः” । स्वनामख्यातश्चन्द्रवंशीयो राजा, स च नहुषस्य पिता । यथा महाभारते, -- “नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः । तत्रैव पूर्ब्बपूर्ब्बेषामायोर्वंशधरः सुतः” । पुरूरवसः पुत्त्रः स्वनामख्यातो राजा । यथा हरिवंशे, -- “बुधस्य तु महाराज विद्वान् पुत्त्रः पुरूरवाः” । “तस्य पुत्त्रा बभूवुस्ते सप्त देवसुतोपमाः । दिवि जाता महात्मान आयुर्धीमानमावसुः” । हृदस्य पुत्रः स्वनामख्यातोऽसुरः । यथा हरिवंशे, -- “हृदस्य पुत्त्रो ह्यायुर्वै शिविः कालस्तथैव च” ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयु¦ त्रि॰
“छन्दसीणः” उणा॰ इण--उण्। गमनशीले
“ता अस्य[Page0773-a+ 38] वर्ण्णमायुवोनेष्टुः सचन्त धेनवः” ऋ॰

२ ,

५ ,

५ ।
“आयुवो-गन्त्र्यः” भा॰ उवङ् छान्दसः
“अभि सोमास आयवः पवन्तेमद्यं मदम्” ऋ॰

९ ,

२३ ,

४ ।

२ आयुषि न॰
“कालः-क्रीडति गच्छत्यायुरित्युक्तेः कालगत्यैव तस्य गामित्वात्तथा-त्वम्। जीवनस्यकालरूपत्वे तु कालस्य सततगामित्वात्तथात्वंयुक्तमेव
“अग्ने जरस्व स्वापत्य आयुन्यूर्ज्जा” ऋ॰

२ ,

३ ,

७ ।
“वत्सं न पूर्ब्बं आयुनि जातं रिहन्ति मातरः” ऋ॰

९ ,

१०

० ,

१ आयुनि आयुषि” भा॰ बाहुलकात् भाषा-यामपि उण् उज्ज्व॰। तेन
“वायुना जगदायुना” वर्ण्णि-विवेकः।
“मा बधिष्ठा जटायुंमाम्” भट्टिः।
“तटींविन्ध्यस्याद्रेरभजत जटायोः प्रथमजः” इति अभिनन्दः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयु¦ mn. (-युः-यु) Age, duration of life. E. अय् to go, Una4di affix डु।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयु [āyu], a. [इ-ठण् Uṇ.1.2] Ved. Living, going, movable.

युः A living being, man.

Mankind, human race.

Living beings taken collectively.

The first man.

Life, duration of life.

Wind, अहं केशरिणः क्षेत्रे वायुना जगदायुना Mb.

A son, descendant, offspring.

The son of Purūravas and Urvaśī.-Comp. -षक् a. attached to; joined with men; सोमः पवत आयुषक् Rv.9.25.5.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयु/ आ- A1. ( आ-युवतेRV. ix , 77 , 2 ; pf. -युयुवेRV. i , 138 , 1 ; p. -युवमानRV. i , 582 , and -युवानS3Br. ix , 4 , 1 , 8 )to draw or pull towards one's self; to seize , take possession of RV. TBr. S3Br. ; to procure , provide , produce TS. ; to stir up , agitate , mingle Ma1nS3r. and Ma1nGr2S. : Intens. ( p. -योयुवानRV. iv , 1 , 11 )to meddle with.

आयु mfn. (fr. इUn2. i , 2 ) , living , movable RV. VS.

आयु m. a living being , man

आयु m. living beings collectively , mankind RV.

आयु m. son , descendant , offspring

आयु m. family , lineage RV.

आयु m. a divine personification presiding over life RV. x , 17 , 4

आयु m. N. of fire (as the son of पुरूरवस्and उर्वशी) VS. MBh. Hariv. (See. आयुस्)

आयु m. N. of a man persecuted by इन्द्रRV.

आयु m. N. of several other men MBh. Hariv. etc.

आयु m. N. of a king of frogs MBh.

आयु n. ([and ( उस्) m. L. ])life , duration of life RV. iii , 3 , 7 ; ix , 100 , 1.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of प्राण and ऊर्जस्वती: a Vasu; फलकम्:F1:  भा. VI. 6. १२.फलकम्:/F Father of वैतण्ड्य and others. फलकम्:F2:  Br. III. 3. २१, २४.फलकम्:/F
(II)--the son of Puruhotra, and father of सात्वत. भा. IX. २४. 6.
(III)--one of the six sons of पुरूरवस् and उर्वशी; wife प्रभा, राहु's daughter; father of five sons, नहुष, वृद्धशर्मन्, राजु, Dambha, and विपाप्मन्, all of them expert warriors. भा. IX. १५. 1; १७. 1; Br. III. ६६. २२, ९०; ६७. 1; M. २४. ३३-5; वा. ९१. ५१; Vi. IV. 6. ७३; 7. 1; 8. 1-3.
(IV)--a son of कृष्ण and भद्रा. भा. X. ६१. १७.
(V)--The sage presiding over the month of पुष्य। भा. XII. ११. ४२.
(VI)--(शुचि Agni). Father of महिष. Br. II. १२. ३८-40.
(VII)--a चरकाध्वर्यु। Br. II. ३३. १३.
(VIII)--the Agni that lives in पशु। वा. २९. ३७.
(IX)--a son of अङ्गिरस; father of अमावसु. वा. ६५. १०५; ७३. 5.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āyu : m.: King of the frogs (maṇḍūkarāja).

His daughter Suśobhanā 3. 190. 37; he requested king Parikṣit of the Ikṣvāku family not to kill innocent frogs 3. 190 33; gave his daughter in marriage to Parikṣit, but also cursed her for having cheated before many kings 3. 190. 39-40.


_______________________________
*3rd word in left half of page p5_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āyu : m.: King of the frogs (maṇḍūkarāja).

His daughter Suśobhanā 3. 190. 37; he requested king Parikṣit of the Ikṣvāku family not to kill innocent frogs 3. 190 33; gave his daughter in marriage to Parikṣit, but also cursed her for having cheated before many kings 3. 190. 39-40.


_______________________________
*3rd word in left half of page p5_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āyu appears in the Rigveda[१] with Kutsa and Atithigva as having been defeated, with Indra's aid, by Tūrvayāṇa, who is believed by Pischel[२] to have been King of the Pakthas. Possibly he is elsewhere[३] referred to as victorious, by Indra's aid, over Veśa. Elsewhere he is quite mythical.[४]

  1. i. 53, 10;
    ii. 14, 7;
    vi. 18, 3;
    viii. 53, 2;
    Bergaigne, Religion Védique, 1, 60.
  2. Vedische Studien, 1, 71-75.
  3. Rv. x. 49, 5;
    but the word is possibly not a proper name.
  4. Cf. Macdonell, Vedic Mythology, 100, 135, 140.
"https://sa.wiktionary.org/w/index.php?title=आयु&oldid=491127" इत्यस्माद् प्रतिप्राप्तम्