यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूर्वयाण [tūrvayāṇa] तूर्वि [tūrvi], तूर्वि a.

Quick, rapid.

Overpowering; रक्षो अग्निमशुषं तूर्वयाणम् Rv.1.174.3.

(तूर्वि) Superior; वावृधानाय तूर्वये Rv.9.42.3.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूर्वयाण mfn. ( तुर्व्)overpowering RV. i , 174 , 3 ; x , 61 , 2

तूर्वयाण m. N. of a man , i , 53 , 10 ; vi , 18 , 13 .

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tūrvayāṇa is the name of a prince mentioned in the Rigveda. He appears by name in two passages,[१] and is clearly alluded to in a third,[२] as an enemy of Atithigva, Āyu, and Kutsa. With this accords the fact that the Pakthas were opposed in the battle of the ten kings to the Tṛtsus,[३] and that Tūrvayāṇa is shown by another passage of the Rigveda[४] to have been a prince of the Pakthas. He is there represented as having been a protégé of Indra, who aided him against Cyavāna and his guardians, the Maruts. It is not probable that he is identical with Suśravas.[५]

  1. i. 53, 10;
    vi. 18, 13.
  2. ii. 14, 7 (as a comparison of the two preceding passages shows);
    perhaps also viii. 53, 2. In i. 174, 3, Tūrvayāṇa seems also to be a proper name, though Roth, St. Petersburg Dictionary, s.v., here regards the word as an adjective.
  3. vii. 18.
  4. x. 61, 1 et seq.;
    Pischel, Vedische Studien, 1, 71-77.
  5. Mentioned in i. 53, 9. 10. Cf. Griffith, Hymns of the Rigveda, 1, 75, n.
"https://sa.wiktionary.org/w/index.php?title=तूर्वयाण&oldid=473564" इत्यस्माद् प्रतिप्राप्तम्