यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल दाहे । सौत्रधातुरयम् । इति कविकल्पद्रुमः ॥ (परं-सकं-सेट् ।) उल्का । उलपम् । इति दुर्गा- दासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल¦ दाहे (सौत्रः) पर॰ सक॰ सेट्। ओलति औलीत्

उल¦ पु॰ उल--दाहे कर्मणि घञर्ये क। मृगभेदे
“उलो-हलिक्ष्णो वृषदंशस्ते धात्रे” यजु॰

२४ ,

३१ ।
“उ-लोमृगभेदः” वेददी॰। ततः चतुरर्थ्यां बला॰ य। उल्यमतकसन्निकृष्टदेशादौ त्रि॰। [Page1369-b+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल¦ Sautra root, (उलति) to burn.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलः [ulḥ], 1 A kind of wild animal; Av.12.1.49.

Half ripe pulses fried over a slight fire; Nigh. (Mar. हुळा).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल m. a kind of wild animal AV. xii , 1 , 49 VS. MaitrS.

उल m. half-ripe pulses fried over a slight fire Nigh.

उल m. N. of a ऋषि.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ula is the name of some unknown wild animal, perhaps, as Whitney[१] suggests, the ‘jackal.’ It is mentioned in the Atharvaveda[२] and later Saṃhitās,[३] but not definitely identified by the commentators.

  1. Translation of the Atharvaveda, 669.
  2. xii. 1, 49.
  3. Taittirīya Saṃhitā, v. 5, 12, 1 (as ūla);
    Maitrāyaṇī Saṃhitā, iii. 13, 12;
    14, 2;
    Vājasaneyi Saṃhitā, xxiv. 31. Cf. ulala in Baudhāyana Śrauta Sūtra, ii. 5.

    Cf. Zimmer, Altindisches Leben, 82.
"https://sa.wiktionary.org/w/index.php?title=उल&oldid=473001" इत्यस्माद् प्रतिप्राप्तम्