यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओदनः, पुं क्ली, (उन्द + “उन्देर्नलोपश्च” इति २ । ७६ । उणादिः युच् + नलोपश्च ।) अन्नम् । भक्तम् । इत्यमरः ॥ भात इति भाषा । (यथा मनुः । ८ । ३२९ । “अन्येषाञ्चैवमादीनां मद्यानामोदनस्य च” ॥ “ओदनः क्षालितः स्विन्नः प्रस्रुतो विशदो लघुः । भृष्टतण्डुलजोऽत्यर्थमन्यथा स्याद्गुरुश्च सः” ॥ इति वैद्यकचक्रपाणिकृतद्रव्यगुणे मद्यादिवर्गे ॥ “ओदनस्तैः शृतो द्विस्त्रिः प्रयोक्तव्यो यथायथम् । दोषदूष्यादिबलतो ज्वरघ्नः क्वाथसाधितः” ॥ इति बाभटे चिकित्सास्थाने । १ अध्याये ॥ अस्य पर्य्यायञ्चाह भावप्रकाशकारः ॥ “भक्तमन्नं तथान्धश्च क्वचिकूरञ्च कीर्त्तितम् । ओदनोऽस्त्री स्त्रियां भिस्मा दीदिविः पुंसि भा- षितः” ॥ अस्य विवरणान्तरञ्चान्नशब्दे ज्ञेयम् ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओदन पुं-नपुं।

सिद्धान्नम्

समानार्थक:भिस्सा,भक्त,अन्ध,अन्न,ओदन,दीदिवि,कशिपु

2।9।48।2।5

पूपोऽपूपः पिष्टकः स्यात्करम्भो दधिसक्तवः। भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री सदीदिविः॥

अवयव : भक्तोद्भवमण्डः,भक्तसिक्तकान्नावयवः

 : मुन्यन्नविशेषः, स्थालीसंस्कृतान्नादिः, केशकीटाद्यपनीयशोधितोन्नः, दग्धोदनः

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओदन¦ पु॰ उन्द--युच् नलोपो गुणश्च।

१ मेघे निघ॰।

२ भक्तेस्विन्नान्ने अर्द्धर्चादि॰ पु॰ न॰।
“अन्नेन व्यञ्जनम्” पा॰ स॰ गुडोदनः घृतोदनःदध्यौदन इत्यादि मिश्री-करणद्वारा सामर्थ्यम्।
“गुडोदनं पायसं च हविष्यंक्षीरषष्टिकम्। दध्योदनं हविश्चूर्ण्णं मांसं चित्रान्नमेवच” या॰ स्मृतिः गुडमिश्र ओदनः गुडौदन एवंदव्योदनः हविर्घृतौदनः” मिता॰ ततो हितादौ छ यत्वा। ओदनीय ओदन्य ओदनसाधने तण्डुलादौ।
“अमी लगद्बाष्पमखण्डिताखिलं विमुकमन्थोत्यममुकमार्द्द-वम्। रसोत्तरं गौरमपीवरं रसादभुञ्जतामोदनमोदनंजनाः
“नैषधे अन्नवर्णने
“अन्येषाञ्चैवभादीनां मद्याना-मोदनस्य च” मनुः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओदन¦ mn. (-नः-नं) Boiled rice. f. (-निका-नी) A plant, (Sida cordifolia, &c.) see वला E. उन्द् to be wet, ल्युट् Unadi affix, and न dropped.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओदनः [ōdanḥ] नम् [nam], नम् [उन्द्-युच् Uṇ.2.76]

Food, boiled rice; e. g. दध्योदनः, घृत˚, गुड˚, मांस˚ &c.

Grain mashed and cooked with milk.

A cloud. (Sometimes ओदन is prefixed to the names of pupils to denote that the pupil's object is more to be fed by his master than be taught; e. g. ओदनपाणिनीयाः P.VI.2.69 Sk. Mbh. on P.I.1.73. -नी The plant (बला) Sida Cordifolia (Mar. चिकणा). -Comp. -आह्वया, -आह्वा, -ओदनिका N. of a medicinal plant (महासमंगा).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओदन mn. ( उद्Un2. ii , 76 ), grain mashed and cooked with milk , porridge , boiled rice , any pap or pulpy substance RV. AV. S3Br. MBh. etc.

ओदन m. cloud Nigh.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Odana is a common expression[१] denoting a mess, usually of grain cooked with milk (kṣīra-pākam odanam).[२] Special varieties are mentioned, such as the ‘milk-mess’ (kṣīraudana),[३] the ‘curd-mess’ (dadhy-odana),[४] the ‘bean-mess’ (mudgaudana),[५] the ‘sesame-mess’ (tilaudana),[६] the ‘water-mess’ (udaudana),[७] the ‘meat-mess’ (māṃsaudana),[८] the ‘ghee-mess’ (ghṛtaudana),[९] etc.

  1. Rv. viii. 69, 14, etc.;
    Av. iv. 14, 7, etc.
  2. Rv. viii. 77, 10.
  3. Śatapatha Brāhmaṇa, ii. 5, 3, 4;
    xi. 5, 7, 5;
    Bṛhadāraṇyaka Upaniṣad, vi. 4, 13.
  4. Bṛhadāraṇyaka Upaniṣad, vi. 4, 14.
  5. Śāṅkhāyana Āraṇyaka, xii. 8.
  6. Ibid.;
    Bṛhadāraṇyaka Upaniṣad, vi. 4, 15.
  7. Ibid., vi. 4, 15.
  8. Ibid., vi. 4, 16;
    Satapatha Brāhmaṇa, xi. 5, 7, 5;
    Śāṅkhāyana Āraṇyaka, xii. 8.
  9. Śāṅkhāyana Āraṇyaka, xii. 8.
"https://sa.wiktionary.org/w/index.php?title=ओदन&oldid=494157" इत्यस्माद् प्रतिप्राप्तम्